Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 441
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २५० शास्त्रस्याप्युपजीव्यत्वेन प्राबल्यमस्तीति न निषेधेन विधेरत्यन्तबाधो युक्त इति विहितप्रतिषिद्धत्वादिकल्प: स्यात् । स च न युक्तः, विकल्पे हि पक्षे शास्त्रस्याप्रामाण्यं भवति । न ह्यनुयाजेषु येयजामहकरणे नानुयाजेष्वित्यस्य प्रामाण्यं सम्भवति । व्रीयनुछानसमय इव यवशास्त्रस्य । हिरदृष्टकल्पना च स्वात्। विधेहिं एवं ज्ञायते यदमुयाजेषु येयजामहकरणे कश्चनोपकारो भवतीति निषेधाच तदकरणादिति ज्ञायते। अनृतव. दनाकरणादिव दर्शपौर्णमासयोः। स चोपकारोऽदृष्टरूप इति हिरदृष्ट कल्पनाप्रसङ्गः । अतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयण च तदापत्तेन तदाश्रयणम् । प्रतिषेध्यसमर्पकत्वेन । प्रतिषेध्यमन्तरेण प्रतिषेधस्य जीवनासम्भवादिति भावः । विहितप्रतिषिद्धेति । विहितत्वात् प्रतिषिद्धत्वाच्चे त्यर्थः । भवतु विकल्प एव को दोष इत्यत पाइ स च म युक्त इति । अयुक्तत्वे हेतुमा विकल्प हौति। उभयोः प्रामाण्यासम्भवं प्रतिपादयति न होति । द्रौ ह्यनुष्ठानसमय इवेति । बौदिभिर्यजत यवैर्यजेते ति श्रुतिभ्यां पुरोडाशसाधनद्रव्यत्वेन विहितयोवहियवयो। कल्पिकत्वेन सिद्धान्त सिद्धत्वम् । तत्र यथा ब्रीहियोगे क्रियमाणे यवश्रुतेरमामास्थम्, तथा यव प्रयोग क्रियमाणे च ौ हिथुतेरमामाण्यं, तथा प्रकृतेऽपौत्यर्थः । दिरदृष्टेति । पनुयाजेषु चेयजामहं कुर्याद्र कुयाई ति श्रुतिभ्यां येयजामहकरणाकरणयोईयोरेवाहरननकत्वमतौतेरावश्य कराया अदृष्टय कल्पना स्यादिस्यर्थः । घदृष्टय कल्पनाप्रकार दर्शयति विधेरिति । विधिवाक्यादित्यर्थः । उपकार इति । प्रधानोपकार इत्यर्थः । तदकरणात् येयजामहाकरणात्। कथनोपकारी भवतीत्यनुपज्यते । ननु येयजामहाकरणस्याक्रियात्वेन कथमुपकारजनकवमित्यती अक्रियाया अपि उपकारकत्वं दृष्टान्तेन साधयति अनृतेति । दर्शपौर्णमासयोः श्रूयते नानृतं वःदिति। तवानृतवदनाभावादक्रियारूपादपि यथा दर्शपौर्णमासयोरुपकारस्त था प्रकते. ऽपौत्यर्थः । स एवोपकारीऽदृष्ट फलरूपत्वाददृष्ट इत्युच्यते इत्याह स चेति । अतश्चेति । यतो विकल्प पाचिकाप्रामाण्य बिरदृष्ट कल्पना च स्याहत इत्यर्थः । इदमुपलक्षणम् । For Private And Personal

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474