Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
२५५
प्रहत्तं पुरुष प्रति न प्रवर्तते, वैययात् । किन्तु दलनादी प्रवृत्तं प्रति। एवं न हन्यादिति शास्त्र हननात् स्वयं प्रवृत्तं पुरुषं प्रति न प्रवर्तते, वैयर्थात्। किन्तु हनने प्रवृत्तं पुरुषं प्रति, कर्तव्यत्वेन प्रसक्तस्य निषेधात् यत्कर्तव्यं तन्नेति । ___ अतश्च प्राप्तिसापेक्षत्वात् प्रतिषेधानामनुयाजेषु येयजामहप्रतिषेधे तस्य तत्र प्राप्तिर्वक्तव्या, सा न तावद्धननादाविव रागतः सम्भवति । अतो यजतिषु येयजामहं करीतीति शास्त्रात् सा वक्तव्या । शास्त्र प्राप्तस्य निषेधे विकल्पः स्यात् । शास्त्रेण भ्रान्तिनिमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधायोगात् ।
प्रवर्तत इत्यन्वितम् । वैयर्थादिति । स्वतः प्रवृत्तस्य पुरुषस्य अवघातप्रवृत्त्युत्पादनानावश्यकत्वादिति भावः । दलनादाविति । वैतुष्यस्य नानोपायसाध्यत्वेन अवघातमुत्सृज्य यः पुमान् वंशनाख्यादिना दखनादौ वैतुष्याय प्रवर्तते तं प्रतीत्यर्थः । एतत्सादृश्यं दाटी. न्तिके अवगमयति एवमिति । वैयर्थ्यादिति । निहत्तस्य निवृत्त्युत्पादनानावश्यकत्वादिति भावः। कर्त्तव्यत्वे नेति । यत्कर्त्तव्यं कर्तव्यतया निश्चितं तहस्तुती न कर्त्तव्यमिति निषेधादित्यर्थः ।
लखमादनुयाजेषु ये यजामहप्रतिषेधानीकार तत्र तत्प्राप्निवक्तव्ये वेत्या अतश्चेति । सा च प्राप्तिर्न रागत: सम्भवतीत्याह सा नेति । एवञ्च शास्त्रादेव तत्प्राप्ति रोकायंत्याह चत इति । यजतिष्विति । यात यागेषु । एतच येयजामहसहितं मन्त्रगणमभिघायामाताया: "एष वै सप्तदश प्रजापतिर्यजे यज्ञे अन्वायत्त” इति श्रुतेस्तात्पयार्थमादायीपरचितं वाक्यं न तु साक्षात् श्रुतिरेषा । भाष्यादौ एष वै सप्तदश प्रजापतिरित्यादिश्रुतेरेव विषयवाक्यताया दर्शितत्वात्।
भवतु शास्त्रादेव प्राप्तिर्वतव्या का हानिरिस्यत पाह शास्त्र प्राप्तस्येति । विकल्प: इच्छया ये यजामहमन्त्रं पठेन्न पठेद्देत्येवरूपः। ननु यथा रागमाप्तस्य शास्त्रे ण सर्वदा पाधी रागनिमित्तस्य भान्तित्वकल्पनात्, तथा येयवामहस्यापि सव्वंदैव वाधः स्वादित्यत पार शास्त्रे गति ।
For Private And Personal

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474