Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५४
न्यायप्रकाशः।
प्रवर्तते। तत्र यदि निषेधस्त्र प्राप्तिसापेक्षत्वं न स्यात्तदा रागादि तिरोधाय हननादावप्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्ती रागादिना हननादौ प्रवृत्तेन पुंसा न ततो निवर्तितव्यम् ।
प्राप्तिसापेक्षत्वे तु स्वयमप्रकृतं प्रति प्रसत्यभावेन निषेध शास्त्राप्रवृत्ते रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेर्युक्ता प्रवृत्तस्य ततो निवृत्तिः। . अतश्च ब्राह्मणो न हन्तव्य इत्यस्य निषेधस्य निवृत्तिनियमबोधकत्वम् । व्रीहोनवह न्यादित्यस्येवावघातनियमबोधकत्वम् । यथा खलु बोहोनवहन्यादित्यादिशास्त्रं वैतुष्यार्थमवधाते स्वतः:
सापेक्षत्वानभ्युपगमे दोषमाह तत्र यदीति । रागादि रागादिकं निमित्तम्। तिरोधाय विजित्य । प्रामाण्योपपत्ताविति । तथाच यः पुमान् रागादिकं न्धक्कत्य हननादावहत्त एव वर्तते न इन्तव्य इति निषेधशा स्त्रस्य तहिषयत्वे ने वीपपत्तौ यो रागादिना प्रवर्तते तेन न निवर्तितव्यं, निषेधशास्त्रस्य प्रवृत्तविषयत्वानावश्यक त्वादिति भावः ।
निषेधस्य प्राप्तिसापेक्षत्वाङ्गीकारे तु नैष दोष इत्याह प्राप्तीति । स्वयमप्रवृत्तं रागाद्यभावेनाप्रहत्तम् । प्रसत्यभावेन हननप्राप्तभावेन। प्रवृत्तं रागादिना हननप्रवृत्तम् । प्रत्येवेति । एव कारण प्रतिषेधशास्त्र स्थाप्रवृत्तविषयत्वे साफल्यं नास्तीति दर्शितम् ।
भान्तिनिमित्तरागबाधेनेति । भान्तिर्निमित्तं यस्य तथाविधस्य रागस्य बाधेन रागनिमित्तभूतस्येष्टसाधनताज्ञानस्य भ्रान्तित्वसम्पादनया रागजन्यव्यवहारप्रतिबन्धेनेत्ययः । तथाच हननं बलवदनिष्टाननुबन्धौष्टसाधनं वेरनिर्यातनफलकत्वादनिष्ट विशेषादर्शनाचे ति हननस्य बलवनिष्टाननुबन्धौष्टसाधनताज्ञानमादौ भवति ततस्तस्मिनिच्छा जायते तदनन्तरच तस्मिन् प्रवर्तते । तदानौं न हन्तव्य इति प्रतिषेधवाक्येन इननं बलवदनिष्ट साधनमिति बोधिते हुननस्य बल वदनिष्टान नुबन्धोष्ट साधनत्वेन यज्ञानं प्रामासीत् तस्य भ्रान्ति त्वमेव पुरुषी निशिनीति । ततम्त जनितरामस्याप्यनुचितत्वावधारणेन. जायमानामपि प्रवृत्ति संहरन् चे टातो निवर्तत इति रागजन्यव्यवहारप्रतिबन्धाद्रागबाध इति भावः ।
अतथेति । निषेधस्य प्रवृत्तविषयत्वादित्यर्थः । नियमबोधकल्ने दृष्टान्तमाह बौहीनिति । अवहन्यादित्यस नियमबोधकत्वं व्यनयति धथा खखिति । शास्त्र मिति । म
For Private And Personal

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474