Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 436
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५२ न्यायप्रकाशः। अनीक्षणसङ्कल्पेन भावयेदिति । भाव्याकाङ्क्षायाञ्च एतावता हैनसा वियुक्तो भवतीति वाक्यशेषावगतः पापक्षयो भाव्यनया सम्बध्यते। एवञ्चात्र पापक्षयार्थसङ्कल्पस्य कर्तव्यतया विधानात् तस्य व्रतमित्यनेनैकवाक्यता सिध्यति । तसि नेतेत्यत्र तस्य व्रतमित्युपक्रमात् पयुंदासाश्रयणमिति । नानुवाजेषु येयजामहं करोतीत्यत्र विकल्पप्रसत्या तदा तया मूलभूतस्यानोक्षणसङ्कल्पस्यैव ग्रहणमुचितमिति भावः । विधान कारमाह पनौतपति। सथाचोक्तं न्यायमालायां चतुर्थाध्यायप्रथमपाद यद्यपि ईक्षणादिवरे बहको व्यापारा अनुष्ठानयोग्या: सन्ति तथापि कायिकশান্ধিলাপাহৰিাসলীলানলাম্মাদাললীলাম্ব বন্ধু एव परिशिष्यते। सङ्कल्पनीयवार्थ: प्रत्यासत्या धात्वर्थनिषेधः। तथाच उद्यन्नमसं यान्तश्चादित्यं नेक्षिष्ये इत्येवंरूपः सङ्कल्पोऽत्रानुष्ठेयत्वेन विधीयत इति । भाव्याकाङ्कायां भाक्येदित्यत्र किं भावदिति कभाकामायाम् । एतावतेलि । एतावता व्रतजातेन । एनसा पापेन। वाक्यशेषेति । तस्य व्रतमित्य पक्रम्य पानातानो क्षेतीद्यन्तमित्यादिवाक्यानामन्तवाक्ये नावगत इत्यर्थः। मनुनापि चतुर्थाध्याये अतोऽन्यतमया कृत्या बौवंश सातको दिकः । स्वायुष्यया स्यानि व्रतानीमानि धारयेत् ॥ इस्युपक्रम्य नेतोद्यन्तमादित्यमित्यादीनि नष पदघटितानि वनि वाक्यान्यभिप्रायो संशतम् पमेन विश्री उत्तेन वर्तयन् वेदशास्त्रवित् । व्यपेतकाषी नित्यं ब्रह्मलोके महीयते ॥ इति । उपसंहरसि तसिद्धमिति । विकल्पप्रसनजी खिङन्वयबाधकत्वं दर्शयति नानुयाजेष्विति। येयजामहं ये यनामा इति मन्त्रविशेषम् । पर्युदासाश्रयणं नमोऽनुयानपदनान्ण्यादन्योन्याभावार्थ For Private And Personal

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474