Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 437
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २५३ अयणम् । तथाहि यद्यत्र प्रधानसम्बन्धलोभावजः प्रत्ययसम्बन्धः स्त्रीक्रियेत तथा सत्य नेन वाक्येनानुयाजषु येयजामहः प्रतिषिध्यत इति वक्तव्यम् अनुयाजेषु येयजामहं न कुर्यादिति । न च तत्र तस्य प्रतिषेधः प्राप्तिं विना सम्भवति । प्राप्तिसापेक्ष वात् प्रतिषेधस्य । अतएव नान्तरिक्ष न दिवोत्यस्य न प्रतिषेधकत्वम् । अन्तरिक्षे चयनाप्राप्तेः। अतएव न ब्राह्मणो हन्तव्य इत्यस्य नित्यवइनननिवर्तकत्वमुपपद्यते। सर्वो हि पुरुषः कदाचिद्धननादौ ताजीकरणम्। विकल्पप्रसक्तिमवगमयति तथाहौति । प्रधानति । नञी लिङा सम्बन्धः प्रधानन सम्बन्धस्तस्य खोभात् तस्याभ्यहि तत्वबोधादित्यर्थः । प्रत्ययसम्बन्धी लिङ सम्बन्धः । प्रतिषिध्यते वजनौयत्वेन बोध्यते। लिङन्वितस्य नजो लिङर्थ प्रवर्तनाविरोधिनिवर्तना. बोध कतया वजनौयत्वप्रतिपादकत्वात्। वक्तव्यं प्रतिपादयितव्यम्। स च प्रतिषेधो न सम्भवति तस्य प्राप्तिसापेचत्वात् अनुयाजेषु च येयजामहस्य रागादप्राप्ने रित्याह न चेति । तत्र अनुयाजेषु । तस्य येयजामहस्य । प्राप्तिसापेक्षत्वादिति । तथाच प्राप्तिः कर्तव्यताबुद्धिः । पादौ कम्मणः कर्तव्यताबुद्धिमन्तरेण वज्ज नीयताबुद्दिन जायत एव । नहि छेनेन्टुमहलम्पर्श नस्य वज्ज नीयतावुद्धिः पुंसी दृष्टा। मागस्य कर्त्तव्यताबुद्धेरसम्भवात् । एवञ्च वर्जनौयताप्रतिपादकः प्रतिषेधः कर्तव्यताज्ञानमपेचत एवेसि भावः । पतएवेति । प्रतिषेधस्य प्राप्तिसापेक्षा त्वादिवेत्यर्थः । नान्तरिक्षे इति । तथाच श्रुतिः । म पृथिव्यामनिश्चेतव्यो नान्तरिक्ष न दिवौति। अन्तरिक्षे अग्निपयनस्थासम्भवेनाप्रानेनान्तरित इति वाक्यं न प्रतिषेध:, किन्त्वनुवाद एव । तथाच प्रथमाध्यायहितीयपाद भाष्यम् - न पृथिव्यामप्रिवेतव्यो नामरिचे न दिवौति । हिरण्यं निधाय चेतव्य इत्याकाशितत्वादस्य शेषः । पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था । सति प्रसों प्रतिषेधी नित्यानुवाद इति । पतएव प्राप्तिसत्त्वे निषेधस्य निवतंकवादेव। नित्यवत् सर्वथा। इनमस्स रागतः माप्तत्वादिति भावः। हमनस्य रायतः मानिदर्भयनि सवों द्वीति । निषेधस्य प्राप्ति For Private And Personal

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474