Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 434
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५० न्यायप्रकाशः। अतश्च नेले त्यत्र नो धातुयोगाननोक्षतिभ्यामीक्षणविरोधी कशनार्थः प्रतिपाद्यते । ननु तदन्य-तविरुद्ध-तदभावेषु नजिति सत्यपि स्मरणे नमः खसंसृष्टाभावे शक्तिः, लाघवात् । न तदन्यत्वतहिरुइत्वयोः, तयोरभावघटितखेन गौरवात् अनेकार्थत्वस्य चान्याध्यत्वात् । अतो नजो धातुयोगे धावाभावबोधकत्वमेव । न तहिरुद्धार्थबोधकल्लमिति चेत्, सत्यम्, मञोऽभाव एव शक्तिः । स्मरणन्तु प्रतीत्यभिप्रायम्, न शक्त्यभिप्रायम् । माचं वदति अधर्मच धर्मविरोधिनं बदतीत्यर्थः । पतवेति । धात्वन्च यिनी नषः प्रतिमेकालासम्भवाचेत्यर्थः । मत्रीशसिम्यां मज पदेक्षधातुभ्याम् । ईमणविरोधी ईक्षण भिन्नः। नीदलियामोक्षधाभाव एव प्रतीयते न पुनरीक्षणविरोधीति पूर्वपर्याप्त मन्विति । खसंसृष्टे ति । स्वार्यान्वितार्थप्रतियोगिकाभावे इत्यर्थः। लाघवात् शक्यतावच्छेदकलघुखात् । तदन्यत्वादौ तु न शक्तिरित्याह न तदन्य त्वेति । अब हेतुमाह तयोरिति । सदन्यत्वसहिरुद्ध त्वयोरित्यर्थः। अभावघटितत्वेनेति । तथाच तदन्यत्वं सत्तादात्म्यसम्बन्धावच्छिवप्रतियोगि काभाववत्त्वम् । तविरुद्धत्वश्च तेन सहेकवावस्थानाभाववत्वमिति तयोईयोरेवाभावघटितत्वेन अभावत्वेनैव शतव ङ्गीकार तयोरपि संग्रहात् तत्र तत्र शक्तिस्वीकार बनेकशक्ति कल्पने गौरवमिति भावः । न केवलं गौरवं सिद्धान्तविरोधश्चेत्याह भनेकार्थबेति। पन्धाय्यत्वादिति। मधाच पन्धाय्याने कार्यमिति मीमांसकसिद्धान्यविरोष इति भावः । पत इति। प्रभावत्वेनैव नअ पदशने रिव्यर्थः । मोऽभावत्वेनैकैव शक्तिरित्यभ्युपगम्योत्तरति सत्यमिति। प्रतीत्यभिप्रायमिति । क्वचिदन्योऽम्याभावत्वेन कचिदेवनावस्थानाभावत्वेन च प्रतीतेस्तदभिप्रायमित्यर्थः। न तु লামলিমালিনি মাষ। লঙ্গা অাৰু লও অসিঙ্গালুৰীন সকল सम्बन्धानौचित्यात् । प्रत्ययस्य ना सम्बन्धे प्रतिषेधसैव प्रतीते रिति भावः । वेन मी. अतिरूपपदइयेन । प्रत्ययान्वये बाधिते नाचत्वारेवावशिष्टत्वादिति भावः । For Private And Personal

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474