Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org . न्यायप्रकापः।
Acharya Shri Kailashsagarsuri Gyanmandir
२४८
किञ्च नेतेत्यस्योपक्रमेण प्रतीयमाना एकवाक्यता घन स्यात्, पर्थान्तरोतः। अतश्चास्मिन् वाक्ये कश्चित्कर्तव्य एवार्थों वक्तव्यः । तदुक्तौ च न नञः प्रत्ययेन सम्बन्धो घटते। तत्सम्बन्धे कर्तव्यार्थोतिरनुपपत्तेः । प्रत्ययाचावतारितो नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नञः प्रतिषेधकत्वम् । विधायकसम्बन्धेनैव च तस्य प्रतिषेधकत्वात् । प्रतिषेधस्य विधायकप्रतिपक्षत्वात् ।
नामधातुयोगे तु न नजः प्रतिषेधकत्वम्, तयोरविधायकत्वात् । यथाहु:
नामधात्वर्थ योगी तु नैव नञ् प्रतिषेधकः ।
वदत्य ब्राह्मणाधम्मावन्यमात्रविरोधिनी ॥ इति । गोरित्याद: साकाचपदस वाक्यघटकलाभावेऽपि प्रामाण्यप्रसङ्गादित्यर्थः। तथाच यथा गौरित्यादः क्रियापदसाकाशतया वाक्य घटकत्वाभावादभिप्रेतार्थविषयकामाननकत्वाभावे. भाषामाण्यं तथा सस्य व्रतमित्यस्यापि वाक्यान्तरसाकाञ्चन्तया महावाक्य घटकत्वानुपपया वनव्यविषयममाजनकत्वामावेनाप्रामाण्य मिति भावः ।
न केवलमपक्रमवाक्यस्थाप्रामाण्यमापद्यते। उत्तरवाक्यस्योपक्रमवाक्येनै कतात्पर्ययकत्वमपि ब्याहन्धत इस्याह किञ्चेति । अर्थान्तरीन : व्रतेतरपदार्थोक्तः । पत इति । उपक्रमवाक्यानुरीधादित्यर्थः । तदुक्तौ कर्तव्यार्थस्य प्रतिपादनावश्यकत्वे । प्रत्ययेन खिङा । সানালি:। সন্মাৰিদিন:। বিধায় সর্বনিন। तस्य नमः । प्रतिषेधकत्वात् निवर्त कत्वात्।
नओ विधायकसम्बन्धादेव प्रतिषेधकत्वे हेतुमाइ प्रतिषेधकस्येति । विधायकैति । तथाच न येन सम्बध्यते तदर्थप्रतिपक्षत्वं बोधयेदिति नियमात् विधायकलिङ्सम्बद्धव गयो बियप्रवर्तनापतिपयत्वबोधकत्वमिति भावः ।
विधायकसम्बन्धेनैवेत्येवकारव्यवच्छेद्यमाई नामेति । नामान्वये धात्वन्वये चेत्यर्थः । पविधायकत्वादिति। विधायकभिववादित्यर्थः । तथाच तदन्वये विधायकप्रतिपचत्व. बोधकत्वासम्भव इति भावः । तत्र प्रमाषमाह यथाइरिति ।
नामेति । नामान्वयौ धात्वन्वयौ चेत्यर्थः । ननु ताई अब्रामणाधर्मापदघटको नञ् किं वाचकमित्यवाद वदतीति । अब्रामणाधर्मपदघटको ना, अब्राह्मणं माझपाटन्ध
For Private And Personal

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474