Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 431
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । भावात् । Acharya Shri Kailashsagarsuri Gyanmandir यमते इष्टसाधनत्वं लिङर्थस्तम्भते लिङ्संसृष्टो नञ् इष्टसाधनत्वप्रतिपचमनिष्टसाधनत्वं गमयति । सर्व्वथापि तु नञः यदा तु तदन्वये किञ्चिद्दाधकं २४७ प्राधान्यात् प्रत्ययेनान्वयः । तदा अगत्या धात्वर्थेनान्वयः । तच्च बाधकं द्विविधम् । तस्य व्रतमित्युपक्रमो विकल्प - प्रसक्तिश्च । अनेन बाधकद्वयेन नञ्युक्तेषु वाक्येषु पर्युदासाश्रयणं भवति, तदभावे निषेध एव | पर्य्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ । इति | निषेधरूपप्रमाणइयजन्य प्रमितिविषययोः प्रवृत्तिनिवृत्त्योर्भेदः । विधौ स्वर्गकामादिरूपीऽधिकारी निषेधे च प्रवृत्तिमानित्यधिकारिभेदः । बोधकभेदी नञ् पदासमभिव्याहृततत्समभिव्याहृतवाक्ययोर्भेदः । पञ्चधा पञ्चप्रकारेण । अत्यन्त भिन्नत्वाल्लेशतोऽप्यैक्या For Private And Personal लिङúमिष्टसाधनतां मन्यमानानां नैयायिकानां मतेऽपि नत्र पदसमभिव्याहारस्थले नञर्थस्य लिङथेन सहैवान्वय इत्याह यन्मते इति । सर्व्वधा उभयमतेऽपि । नत्र इति । प्रत्ययेनान्वय इति सम्बन्धः । प्राधान्यात् प्रत्ययस्य विशेष्योभूतार्थप्रकाशकत्वात् । यदा पुनर्नञर्थस्व विशेष्यौभूतार्थेनान्वयबाधस्तदा विशेषणोभूतार्थेनाप्यन्वयः । सविशेषये हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे इति न्यायादित्याह यदा त्विति । श्रगत्येति । तथाच मक्कतिप्रत्ययौ प्रकृत्यर्थ विशिष्टं प्रत्ययार्थं सह ब्रूत इति नियमात् प्रकृतिप्रत्ययार्थयोरन्तराले पदार्थान्तरान्वयानौचित्येऽपि बाधक बलात् गत्यन्तराभावेन वदन्तराले नर्थान्वयोऽभ्युपगन्तव्यो न तु मत्यन्तरसम्भवे तत्रियमभङ्गोऽङ्गीकार्य इति भावः । किं तद्दाधकमित्यचाह तच्चेति । तथाविधस्थले कीदृशी वाक्यार्थ इत्यत्राह अनेनेति । नत्रयुक्तेषु नत्र पदसमभित्र्याइतेषु । पवृंदासाश्रयणमिति । पर्य्युदासरूपोऽर्थ श्राश्रयसोय इत्यर्थः । तदभावे बाधकाभावे । उत्तरपदे लिपदे । म नञ न नञ पदातथाच यत्र यत्र लिङथेंतरच नञर्थान्वयस्तत्र तत्र वाक्ये पर्युदास एवार्थ इति न्वयः ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474