Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 432
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४८ न्यायप्रकाशः। प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नज। इति च तयोर्लक्षणम् । तत्र नेतोद्यन्तमादित्वमित्यादौ पर्युदासाश्रयणं तस्य व्रतमित्युपक्रमात् । तथाहि व्रतशब्देन कर्तव्योऽर्थ उच्यते। अतश्च सातकस्य कर्तव्यार्थानां वक्तव्यत्वेनोपक्रमात् किं तत्कर्त्तव्यमित्यपेक्षायामने बेक्षतोद्यन्तमित्यादौ कर्त्तव्य एवार्थो वक्तव्यः, आकाहिताभिधानात्। अर्थान्तरोक्तौ च पूर्ववाक्यस्य साकाङ्गत्वेनाप्रामाण्यं स्यात् । नहि कर्तव्यार्थस्य वक्तव्यत्वेनोपक्रमे अग्रे च तदनभिधाने पूर्ववाक्यस्य निराकाइवं सम्भवति। न च साकाङ्क्षस्य प्रामाण्यम्, गौरखः पुरुष इत्यादावपि प्रसङ्गात् । भावः । क्रियया लिङथ शाब्दभावनया। नत्र नज पदार्थान्वयः । तयोः पर्युदास. प्रतिषेधयोः। बाधक यमुदाहरिश्यन् पाद्यं बाधकं प्रथममुदाहरति तति । तस्य वसमिति । उपक्रमादिति । सातकवतोपक्रमे हि नोद्यन्तमादित्यमीचेत नास यान्त. मित्यादयः श्रुता इति भावः । पर्य्यदास परत्वं विक्षणोति तथाहौति । कर्तव्यः कतिमाध्यः । पर्थ इष्टसाधनम् । भने पग्रिमवाक्ये । श्राकाङ्गिवेति । पूर्व वाक्या कातिपदार्थाभिधानस्यौचित्यादित्यर्थः। कर्तव्य कर्मविशेषवक्तव्यताप्रतिज्ञायां वजनीय कर्म विशेषाभिधानस्थानौचित्यमिति भावः। वजनीयार्थाभिधानस्थानौचित्यं प्रतिपादयति पर्थान्तरीक्ताविति । बज. नौयार्थो नावित्यर्थः । पूर्ववाक्यस्य तस्य व्रतमित्यपक्रमवाक्यस्य । साकारलेन किं तत्कन्यकर्मखरूपं व्रतमित्याकाडाया पनिवत्तत्वेन । अप्रामाण्यात वक्तव्यस्य व्रतस्यानभिहितत्वेन सम्प्रतौतिजनकत्वाभावात् । ननु तस्य व्रतमिति पदहयार्थयोः परस्परान्वयात् कथं साकासत्यम, अन्वये सति पाकाङ्घानिहत्तेरावश्यकत्वादित्यत पाह नहीति । निराकावं सम्भवतीति । तथाच पदहयार्थयोरन्यतरेणान्यतरस्य निराकासी कृतत्वेऽपि किं तइतमित्याकाङ्क्षाया पनिवृत्त: कथं निराकाजत्व सम्भव इति भावः । ननु वक्तव्यार्थ प्रतिपादक वाक्यान्तरविरहेण वाक्यान्तरसाका पूर्व वाक्यस्य महावाक्यघटकत्वाभावेऽपि वाक्यत्वात् कथमप्रामाण्यमुच्यत इत्यत पाहन चेति । गौरव इति । For Private And Personal

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474