Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 430
________________ Shri Mahavir Jain Aradhana Kendra २४६ www.kobatirth.org न्यायप्रकाशः । सर्व्वत्र निषेधेषु निवर्त्तनैव वाक्यार्थः । एवच्च विधिहननादिवर्जन कर्त्तव्यता Acharya Shri Kailashsagarsuri Gyanmandir निषेधयोर्भिन्नार्थत्वं सिद्धं भवति । वाक्यार्थ पक्षे तु कर्त्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेका त्वं स्यात्, तच्च न युक्तम् । यथाहु: अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः । दृश्यते तवेदं विधानप्रतिषेधयोः ॥ इति । तथा - फलवुद्धिप्रमेयाधिकारिबोधक भेदतः । - पञ्चधात्यन्त भिन्नत्वाद्विदो विधिनिषेधयोः ॥ इति । उपसंहरति अतश्चेति । भिन्नार्थकत्वमिति । प्रवर्त्तनानिवर्त्तना वोधकत्वादिति भावः । नञर्थेन धात्वर्थान्वयात् हननाद्यभावस्य कर्त्तव्यताबोधकत्वपचे तु भित्रार्थत्वं न सम्भवतीत्याह हननादीति । एकार्थत्वमिति । तथाच विधिनिषेधत्वेन पारम्परीणः पृथग्विभागो ना स्यादिति भावः । ननु यो विधित्वमिष्टमेव । पृथग्विभागस्तु नच पदासमभिव्याहारतत्समभिव्याहाराभ्यां संज्ञाभेदादित्यत चाह तचेति । अयुक्तत्वं प्रमापयति यथाहुरिति । " अन्तरमिति । ब्रह्महत्याश्वमेधयो निषेध्यविधेययोरिति शेषः । इदम् चन्तरम् । तथाच विधिनिषेधयोर्द्वयोरेकार्थत्वे श्रश्वमेधादेखि ब्रह्महत्याद्यभावस्यापि विधेयत्वे अव मेधादेर्विधयत्वं ब्रह्महत्यादेस्तु निषेध्यत्वं नोपपद्यते । निषेध्यपदेनापि भवन्मते निषेधविधिबोधितत्वेन ब्रह्महत्याद्यभावस्यैव निषेध्यत्वापतेः । अमनाते तु यथा यागेनेट पति प्रति प्रवर्तेतेति विध्यर्थेन इष्टोत्पत्तेः प्रवृत्तिजन्यत्वस्य बोधनात् वत्करणस्यापि यागस्य प्रवत्तिजन्यत्वस्य बोधितत्वेन यागस्य विधेयत्वम् । तथा ब्रह्महत्यया इष्टोत्पत्तितो निवर्त्तेति निषेधवाक्यार्थेन इष्टोत्पत्तेर्वज्जनीयत्वस्य बोधितत्वेन तत्करणस्यापि ब्रह्महननस्य वज्र्जनीयता यह बोधितत्वात् ब्रह्महननस्य निषेध्यत्वं सुघटम् । विधिनिषेधवाक्यजन्यबोधविषयस्यैव विधेयनिषेव्यत्वादिति भावः । तथाच प्रमाणान्तरेणापि विधिनिषेधयोर्भेदं साधयति तथेति । फलेति । विधेयनिषेध्ययो: फलभेदः खर्गनरकादिरूपः । बुद्धिभेदः कर्त्तव्याकर्त्तव्यत्वप्रकारेण निश्चयभेदः | जेत्युक्त यागस्य कर्त्तव्यत्वप्रकारा बुद्धिर्न हन्यादित्युक्ते च हननस्या कर्त्तव्यत्वप्रकारा | न पुनर्द्धननाभावस्य कर्त्तव्यताबुद्धिः श्रुतिमात्रेण जायत इति भावः । प्रमेयमेद: विधि For Private And Personal

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474