Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४४
न्यायप्रकाशः।
हायन्या । ...नापि कलञादिपदार्थैरन्वयः। तेषामपि कारकोपसर्जनतयोपस्थितत्वेन भिन्नपदस्य नजोऽर्थेनान्वयायोगात् । एकहायन्या इवारुण्येन । -
अतश्चान्येनान्वयायोगानअर्थः प्रत्ययार्थेन सम्बध्यते, तस्व प्राधान्यात् । क्रयभावमयेकारुण्यादीनि । तत्रापि नास्थातत्वांशवाच्यया अर्थभावनया। तस्या अपि लिङ्त्वांशवाच्यप्रवतनोपसज्जनत्वेनोपस्थितत्वात् । अतो लिङलांशेन न सम्बध्यते । तस्य सर्वापक्षया प्राधान्यात् ।
नाश्चैष स्वभावो यत्सम्बन्धिप्रतिपक्षबोधकत्वम् । नास्तीत्यत्र वस्तीति सत्त्वशब्देन सम्बध्यमानो नञ् सत्त्वप्रतिपचव
एकहायन्या यथा नान्वय स्तस्सा गवान्वितत्वेन निराकाडावानघा प्रततेऽपीत्यर्थः। नजर्थस्य कत्रादिपदार्थेनान्वयं प्रतिषेधति नापीति । कारकेति । हितीयार्थकर्म कारक मुणीभूततयेत्यर्थः । मिनपदस्येति। यदि तु भकखनं भवदित्येकपदीमावोऽभविष्यत्। सदान्वयोऽप्यभविष्यदिति भावः । एकहायन्या इति । करणकारकगुणभावेनान्विताया एकहायन्या यथा भिन्नपदीपस्थितेमारुण्येम नान्वयस्त थेत्यर्थः ।
अतः प्रागुक्तदीपात् । प्रत्ययार्थेन भावनया। ननु प्रत्ययार्थस्थाप्यन्योपसज्जनतामान्वयधोग्यतेत्यत आह तस्येति । प्राधान्यात् पदार्थान्सरगुणत्वाभावात्। दृष्टान्तमा मायेति। भारुण्यादीनि यथा क्रयभावनया सम्बध्यन्ने प्राधान्यात् तथेत्यर्थः । मनु प्रत्यवार्थों विविधः अर्थभावना भम्भावना चेति । सत्र कतरणायन नअर्थान्वय इत्यवाह. तवेति । प्रत्ययायोमध्ये इत्यर्थः । अर्थभावनायां काधकमा तस्या अपौसि । लिकत्वेति लिज्त्वांशस्य काच्या या प्रवर्तना शब्दभावना तदुपसर्जनत्वेन तस्कर्मतया सगुणभूतत्वेने. स्वर्थः। खित्वांशन नवाचार्थेन शब्दभावनति यावत् । मन नअर्थः । तस्येतरोगसजनत्वेनोपस्थिसत्याभावादवास्तिान्वयत्वमा तस्येति।
मनु लथापि निषेधस्य निवर्तनाबोधकत्वं कथं सिमित्यत पाए नाश्चेति । स्वसम्म भौति । नन्वितं यत्पदं सदर्थविरोधिबोधकत्वमित्यर्थः । एतदेव साधयति नातीति । অধী লিলমল পীলিভ লালাহ্মন। লালন্দীঘল। দনি
For Private And Personal

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474