Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 426
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४२ बावप्रकाशः। दधतः स्वप्रवर्तकत्व निर्वाहा विधेयस्य यागादेः श्रेयःसाधनवमाक्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति । एवं न कलनं भक्षयेदित्या. दयो निषेधा अपि निवर्तनामभिदधतः स्वनिवर्तकत्व निर्वाहार्थ निषेध्यस्य कलञ्जभक्षणादेरनर्थहेतुत्वमाक्षिपन्तः पुरुषं ततो निवर्तयन्ति। - ननु कथं निषेधानां निवर्तनाप्रतिपादकत्वं यावता न भक्ष बोधयन्न: 1 विधिवाक्य य वणानन्तरमेव इदं वाक्यं स्वप्रतिपाद्ये कर्मणि प्रवृत्तिमुत्पादयतीत्यव्यभिचारणावगमादिति भावः। विधेः प्रवर्तकत्वावधारणेऽपि यावहि यस्यष्टसाधनतानवगमस्तावत्तत्र प्रवृत्त्युत्पत्तेरसम्भवात् विधेः प्रत्युत्पादकत्वं न निर्वहति, प्राणवियोगफल कव्यापारं कुर्वतोऽपि पुरुषस्न पापवियोगाभावे घातकत्वानिर्वाहवदिति वनिर्वाहार्थमर्थापच्या विधेयस्येष्टसाधनेत्वमपि ज्ञापयतीत्याच स्त्र प्रवत्तकत्वेति । निवासाथै निष्यत्ययम् । भाक्षिपन्त: विधेयस्येष्टसाधनत्वाभावे विधेः प्रवर्तकत्वामुपपतिरियर्थापत्या योधयन्तः । तत्र विधेये। दान्ति केऽपि तत्सादृश्यं प्रतिपादयति एव"मिति। कलङ ताम्रकूटम् । न कलङ्गं भचयेव लशुभ म रञ्जनमिति न्यायमालाधनश्रुतौ खनादिसाहचर्यादिति केचित् । अन्ये तु विषाक्तेनैव वाणेन हतौ यो मृगपधिषो । तयोमांस कलझं स्थाच्छुकमांसमथापि वा ।। इत्युक्तमांसं कलचपदवाच्यमित्याहुः। विवर्तनां स्वकर्तृ कमपत्तिप्रतिबन्धोत्पादनाम् । पभिदधतः बोधयन्तः । निषेधवाक्य श्रवणानन्तरमेव इदं निवर्तयतीत्यव्यभिधारेच प्रतीते. रिति भावः । निवर्तनाप्रतिपादकस्यापि निषेधवाक्यस्य निषेध्यनिष्ठानिष्टजनकत्व ज्ञानाभावदशायां पुरुषस्य नित्य सम्भवात् निवर्तक त्वं न निष्पद्यत इति सन्निवाहार्थमर्थापच्या निषेध्यखाविष्टजमकत्वमपि निषेधी प्रापयती त्याह खबिवर्तकत्वेति। अनर्थ हेतुत्वम् অনিন্মলন। আশ্বিল: লিল্লানিগুৰি মনৰূমাৰ লিঙ্গ নিন - बानुपपत्तिरित्यापच्या बोधयन्तः । ववी निषिध्यमामात् । निवर्चयति महत्तिप्रतिबन्नसुपादयति । ननु प्रवर्शनापरप-वे विधौ लिङोनुशासनात् तइटितवाक्यस्य प्रवर्तनाज्ञानजनकत्वमनु। निषेधस्य तु व निवनाशानजनकत्वम्, अनुशासनाभावादित्याशश्ते नन्विति । For Private And Personal

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474