Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 425
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश २४१ तस्माहेशदेव्यामित्वयैव वागविधानम्, इतरस्य खनुवादखम् । अनुवादले च यथा नानर्थक्यं तथोक्तमित्यास्तां तावत् । तसिद्धं वैश्वदेवशब्दस्य कम्मनामधेयत्वम् । तदेवं निरूपितं मत्वर्थलक्षमादिप्रकारचतुष्टयनिरूपणन नामधेयस्य विधेयार्थपरिच्छेदकत्वेनार्थवत्त्वम् । अनर्थहेतुकर्मणः सकाशात पुरुषस्य निवृत्तिकरत्वेन निषेधानां पुरुषार्थानुबन्धित्वम्। तथाहि यथा विधयः प्रेरणामभि দিৱাল:। ভৰমি মিষ্টলালিত্বানুযাব বিস্বযানী বালিহীমিয় মৰমানা বিষয়ীঘলা মালিনযাত; জ্বালৰব। ৰালিমল দ্বিदेवशम्देन च देवताभदायगमादिति । इतरस्य चैवदेवेन यजेतेत्यस्य । अनुवादत्वं संचाविधानाय यागानुवादत्वम् । नानर्थक्य मिति । नामधेयविधानार्थकत्वादिति भावः। प्रास्ता सावदिति। चातुर्मास्ययागप्रथमपर्वणि, चाग्ने यमाकपाल मिर्च पति, सौम्यं चरु', सावित्र बादशकपालं, सारखतं पर, पीयं चर, मारुतं सप्त कपालं, वैश्रदेवीमामिचां, द्यावापृथिव्यमेककपालक्षेति समावानात् तत्र च हितीयान्तपाठस्य भाष्यवार्तिकशास्त्रदीपिकान्यायमालाकारसम्मतत्वात् निवेपतौति क्रियानुषङ्गस्यावश्यकतया यजिश्रुतेः सुव्यक्तत्वेन तदेकवाक्यतया सवे पर्यास दध्यानयति सा वैश्वदेव्यामिक्षेति श्रुत्यन्तरेऽपि यजिकल्पनावश्यकत्वेन सल्कलानायै नैतावानपि विस्तरोऽनावश्यक इति ध्येयम् । वैश्वदेवपदस्य कर्मनामधेयत्वमुपसंहरति तसिद्धमिति। नामधेयस्यार्थवत्त्वमुपसंहरति तदेवमिति।। उद्दिष्टेषु वेदभागेषु क्रमप्राप्तस्य निषेध स्यार्थवत्त्वं प्रदर्शयति अनर्थ हेविति । अनिष्टजमककर्मण इत्यर्थः । निबत्ति करत्वेन निवृत्त्युत्पादकत्वेन। पुरुषेति। पुरुषार्थ प्रयो. न कलमित्यर्थः । तथाच सुखं में भूयात् दुःखं मे मा भूदित्युभयोरपि खारसिके छात्वेन सहिषययोः सुख प्राप्तिदुःखपरिहारयोरिष्ट त्वाविशेषात् यथा यजेत स्वर्गकाम इति विधे: सुखात्मकखगरूपेष्टप्रयोजकत्वे न पुरुषार्थप्रयोजकत्वं तथा न कलत्रं भक्षयेदिति निषेधस्यापि नरकादिदुःख परिहाररूपेष्टप्रयोजकत्वेन पुरुषार्थप्रयोजकत्व मिति भावः । एतदेवीपपादयति सथाहौति। प्रेरणां स्वकर्तृकप्रवर्तनाम्। अभिदधत: For Private And Personal

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474