Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२३६
अतश्च पशुसोमाधिकरण न्यायवैषम्यम् । ऐन्द्रवायवं रक्षातोत्यत्र देवताविशिष्ट ग्रहणविधानेन यज्य कल्पनात् । यजिकल्पने वैखदेव्यामिक्षत्यत्रैव द्रव्यदेवताविशिष्टकम्मविधानं युक्तम्, रूपइयश्रवणात् । एवञ्चाग्न योऽष्टाकपाल: सौम्यश्वररित्यादिवाक्यैवैख देव्यामिशेलस्य वाक्यस्य प्रायपाठो रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धकल्पितयागविधानम् । अन च द्रव्यमात्र विधानमिति वैरूप्यं प्रसज्येत ।
किञ्च वैखदेवेन यजैतत्यत्र वैश्वदेवस्य देवतासमर्पकत्वे यविश्वे देवाः समयजन्त तदेखदेवस्य वैश्वदेवत्वमिति तस्यार्थवादस्यात्यन्तमेव निरालम्बनत्वं स्यात् । यत एतदर्थवादावि
भाषः । याजकल्पनं यजतेतिपद कल्पनम् । अन्यथा यागानुवादेन द्रष्यविधानं न स्यात् । वदन्यथावे तु एक प्रसरताभङ्गः स्यादिति भावः।
वैषम्यं प्रतिपादयति ऐन्द्र वायव मिति । ग्रहण विधानेनेति। तथाच ग्रहासोति ग्रहपविधानात् न क्रियान्तरापे देवि भावः । वैश्वदेव्यामित्यत्र यजिकल्पबे विधानस्य युक्तत्वमपि स्थादित्याइ यजिकल्पने इति । इत्यधैवेत्येव कारण वाक्यान्तरे दैववायागयोविधानम्, एतहाक्ये दु द्रव्यमावविधानमित्यस्यायुक्तत्वं दर्शितम्। एकत्रीभयविधानस्य युक्तत्वे हेतु माझ रूपइयेति। यागस्य के रूपे द्रव्यं देवता च तयोरेकचैव वाक्ये उपस्लम्भादित्यर्थः । মুত্তিয়াৰ সম্বলবি আয় বাচ্চাদাল-
শীৰ-ৰালিৰামালানघर-पौणचरु-मारुतसप्तकपाल-वैश्वदेव्यामिक्षा-द्याव्यापृथिव्यैक कपालानामेकस्यामेव श्रुती ये पष्टौ विधयस्तुल्यतया सह पठितास्तेषु सताना यायविधायकत्वमामिक्षाविधेस्तु ट्रव्यमात्रविधायकत्वमिति भवन्मते तुल्यपाठता न स्यात् । यजिकल्पने तु सर्वेषामेव यागविधायकानां तुमपाठता रक्षिता स्थादित्येवं युक्त्यन्सरमाह एवमिति । मायपाठस्तु ल्यरूपेण पाठः । ___ दोषान्तरमाइ विश्चेति । भिराखम्बमत्वमिति । अयमाशयः । यदिश्वे देवाः सम. वनन्तेत्यर्थवादन वैश्वदेवनाम्न: कस्खचियागस्य वैश्वदेव पदव्यपदेश्यतावीजं प्रदर्शितम् ।
For Private And Personal

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474