Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 427
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४३ येन हन्तुष्य इत्येवमादाक्व्यवधानेन नअर्थस्थाभावस्य धात्वर्थेनाबये धात्वर्थवज नस्य कर्तव्यतेक सर्वत्र वाक्यार्थः प्रतीयते । सलम यथा यजेतेत्यादौ यागकर्तव्यता वाक्यार्थः, एवं निषेधेषु तर हात्वर्थवजनकर्तव्यता वाक्यार्थो न निवर्त्तनेति चेन्मैवम् ।। अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसज्जनत्वेनोपस्थितस्वः नजर्थेनान्वयायोगात् । न ह्यन्योपसजनमन्येनान्वेति। मा भूदाजपुरुषमानयेत्यत्र राज आनयनक्रियान्वयित्वम् । ततश्चा. व्यवधानेऽपि नञर्थस्य न धात्वर्थेनान्वयः । प्रारुण्यस्येवैक निवस निवर्तनाप्रतिपादकत्वाभावे कोशी वाच्यार्थोऽङ्गीकरणीय इत्यत पाह यावनेति। यत इत्यर्थः। भव्य वधानेन न भक्षयन हन्तव्य इत्यादी नअर्थ धात्वर्थ योर्य व थानाभावन। भात्वर्थ व जनस्पति । धात्वर्थाभावस्थेत्यर्थः । नोऽभावार्थकत्वादिकि भावः । सर्वच विधी निषेधे च। एतदेव व्यनयति सतश्चेति । यागकर्तव्यतेति। यागस्य लिङर्थभावनायां करणत्वात् वस्य च की व्यापार विशेषत्वेन कर्तृकृतिसाध्यत्वावश्यकत्वादिति भावः। धात्वर्थवजनकवितेति । तथाच निषेधस्थलेऽपि भाबनाया लिङद्यत्वात् धात्वर्थ वर्जनेन भावयदिव्य वं. बोधावश्यकत्वेन तय करणीभूतस्य धात्वर्थवज्जनस्य कति कतिसाध्यत्वावगमः सुघट इति भाषः। निराकरोति मैव मिति । प्रत्ययार्थतिः। प्रत्ययार्थस्य लियस्य भावना या उपसर्जनत्वेन विशेष णत्वेनेत्यर्थः । अर्धेनेति । नजथेन, अमावेन अन्वयस्य प्रतियोगितयान्वयस्य प्रयोगादयु तत्वादित्यर्थः । भावनोपसज्जनत्वेनोपस्थितस्य नार्थेनान्वये बाधकमाह नहीति । यतो विशेषणमाके. नेतरान्वितयेनोपस्थितस्यान्ये नान्वयो न सम्भवतीति व्युत्पतिसिद्धमत इत्यर्थः । एतद्यात्पत्तियत्वादन्यत्रापि तथान्वयो मा भूदित्याह मा भूदिति । पामयनक्रियान्वयित्वमित्यन्वयः । तथाच यथा राज्ञः पुरुषविशेषणात्वेनान्वितस्याकालाविरहादानयनक्रियान्वयी न स्यात् तथा लिङधभावनायां करणनेनान्वितस्य भक्षणस्य नजभावन प्रतियोगितयान्वयो. न सम्भकवौति भावः। पारुण्यस्येवि। बरुण्यै कडायन्या पिसाच्या कोणातौ स्वत्र पारुण्यस्य सनिहितयापि For Private And Personal

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474