Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
२४५
मसत्त्वं गमयति । तदिह लिङर्थस्तावत् प्रवर्त्तना । अतस्तेन सम्बध्यमानो नज् प्रवर्त्तनाप्रतिषक्षां निवर्त्तनां गमयति । विधिवाक्यश्रवणे अयं मां प्रवर्त्तयतीति प्रवर्त्तनाप्रतीतिवन्निषेधवाक्यश्रवणे अयं मां निवर्त्तयतीति निवृत्त्यनुकूलव्यापाररूप निवर्त्तनायाः प्रतीतेः ।
Acharya Shri Kailashsagarsuri Gyanmandir
पक्षं सत्त्वविरोधि । असत्वमिति । सत्वा स स्वयोर्युगपदेकचाभवस्थानादसत्त्वस्य सत्त्वविरोधित्वमिति भावः । तत् तस्मात् । वह न कलचं भचयेदित्यादिनिषेधप्रदेशे । तेन्ह लिङर्थेन । नञ् नञर्थः । प्रवर्त्तनाप्रतिपचा प्रवर्त्तनाविरोधिनीम् । का सा प्रवर्तनाप्रतिपचेत्यचाह निवर्त्तमामिति । विद्वत्त्युत्पादनामित्यर्थः । प्रवर्त्तनानिवं भयो रेकचामवस्थानान्निवर्त्तनाया एव प्रवर्तनाविरोधित्वादिति भावः ।
एतदेव दृष्टान्तेन साधयति विधिवाक्येति । अयं विधिः । मां प्रवर्तयति मदीयप्रतिमुत्पादयति । प्रसौतेरिति । तथाच मञ्पदासमभिव्याहारस्थले लिङो यदि धात्वर्थ करणिका भावनाख्यां प्रवृत्तिमुत्पादयतीति प्रतोतिजनकत्वं सदा नज्पदसमभि.व्याहारस्थले तद्दिरोधिताप्रतिपादनावश्यम्भावात् सुतरां धात्वर्थंकरणिकामिष्टभावनाख्य प्रवृत्तिं प्रतिबभ्रातीति प्रतीतिजनकत्वं सिध्यतीति भावः । अत्र शास्त्रदीपिकायां षष्ठाध्याय द्दितीयपादे
" नञभचयत्योः सन्निवेशात् भचणाभावः प्रतीयते । तत्र भचणाभावोऽननुठेवत्वादविधेय इति सहेतुः सङ्कल्पी विधीयत इनि पूर्वपचयिला सिद्धान्तितम् ।
नभचयत्योरेवन्तु स्वार्थहानि: प्रसज्यते ।
सङ्कल्पलचणा श्यत्र श्रुतेरत्यन्तबाधनम् ॥” इति ।
श्रुतैरिति । भक्षणस्य लिङ भावनया यः सम्बन्धः स श्रुत्यावगम्यते तस्यैकान्ततो बाध इत्यर्थः । अन्यञ्चोक्तं तचैव---
"भक्षयेदिति पदं परिपूर्ण मजा सम्बध्यते भचयेन्नेति । भचयेदिति भक्षणभावनायां प्रवर्त्तनाव गम्यते । ना सम्बद्धेन विधिना तदिपरीत नवर्त्तनाप्रतीति: । निवर्त्तना च निवतिफली व्यापारः” इति ।
For Private And Personal

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474