Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 422
________________ Shri Mahavir Jain Aradhana Kendra २३८ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir देवतातचितत्वादामिचान्तर्गतार्थः । तत्र विश्वदेवानुवादेक द्रव्यविधानं वैश्वदेवशब्देनैव कर्त्तव्यं पदश्रुतेः । जथा भावनायां करणसमर्पणं धातुनैव क्रियते पदश्रुतेः न तूप पदेनेत्युक्तम्, भावार्थाधिकरणे लद्दत् । तत्र च वषट्कर्तुः प्रथमभक्ष इति - वदेकप्रसरताविरोधः । अतो यागानुवादेनापि द्रव्यविधानार्थं वैश्वदेव्यामिक्षेत्यत्र यजिकल्पनं तावदवश्यं कर्त्तव्यम् । भावः । ननु विश्वदेवानुवादेमामिक्षाविधाने श्रामिचाया विश्वदेवाङ्गत्वं सम्भवतुः । प्रक्कते तु न विश्वदेवानुवादेनामिचा विधीयते किन्तु वैश्वदेवेन यजेतेत्युक्तवैश्वदेवानुवादेन । बैवदेवपदं हि विश्वेदेवा देवता अस्येति योगात् विश्वदेव देवताक इविर्वाचकम् । तच हविः किमित्याकाङ्क्षायां हविष श्रामिचारूपत्वविधानात् । एवञ्च इविषी यागाङ्गत्वेनामिचाया। अपि यागावता सम्भवत्येवेत्यत श्राह किञ्चेति । देवतातचितत्वात् देवतार्थततिप्रत्ययान्तत्वात् । श्रमिचेति । श्रामिक्षा अन्तर्गता यस्मिन्नर्थे सादृशार्थक इत्यर्थः । देवता अस्येति व्युत्पत्तौ सम्बन्धित्वेन चामिदाया अपि वैश्वदेवो पदेनोपस्थितैरिति भावः । तत्र तथा सतीत्यर्थः । विश्वदेवानुवादेन विश्वदेवपदी लेखेन । वैश्वदेवोपदेनैवेत्येवकारेच. न तु. वैश्वदेवेन यजेतेत्युक्तवैश्वदेवपदेनेति योतितम् । 1 तथाच वाक्यान्तरोप स्थित वैश्वदेवपद प्राप्त वियदेव देवताक हविष. श्रामिचात्वविधानमनुचितं तदाक्यघटक वैश्वदेवकपदेनैव विश्वदेवदेवताका मिश्रारूप हविर्विधानस्य सुघटत्वादिति भावः । पत्र हेतुमाह पदश्रुतेरिति । एक सुबन्तपदरूपश्रुतेरित्यर्थः । अत्र. दृष्टान्तमाह यथेति । भावनायामिति । यजेते त्याख्यातार्थ रूपायामित्यर्थः । करणसमर्पणं केनेति करणाकाङ्गानिवर्तनम् । धातुना यजधातुना । पदश्रुतेः एकतिङन्तरूपपदश्रुतेः । उपपदेन पदान्तरेण । तदिति । तथा प्रकृतेऽपि वैश्वदेवोत्येक पदेनेवा विश्वदेवदेवतासमर्पणं युक्तमित्यर्थः । पदान्तरमाविश्वदेवदेवताकत्वानुवादेनामिचामात्रविधाने दोषान्तरमाह तचेति प्रथमभच इति । अत्र समलपदीपात्तयोः प्राथम्यभचणयोर्भचणानुवादेन प्राथम्य विधाने यथैकमसरताभङ्ग विरोध आपादितस्तथा प्रकृतेऽपि एकपदोपातयोर्विश्वदेव देवताकत्व - मिचयोर्विश्वदेवदेवताकत्वानुवादेनामिद्याविधानेऽपि एक प्रसरवाभङ्गरूपी विरोधः स्यादिति For Private And Personal

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474