Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 421
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। ननु पशुसोमाधिकरण ऐन्द्रवायवं गृह्णातीत्यादौ न यजिकल्पनं सोमेन यजेतेति प्रत्यक्षयजिश्रुते रित्युताम् । तेन तेन न्यायेन वैश्वदेव्यामिक्षत्यत्रापि यजिकल्पनं मास्तु । वैश्वदेवेन यजेतेत्यत्र प्रत्यक्षयजिश्रुतेः। एवञ्चानेन वाक्येन देवताविशिष्टकम्मविधानमस्तु । तस्य च द्रव्याकाझायां वैखदेव्यामिक्षेति द्रव्य विधानमस्तु । एवञ्च न वाक्ययस्थाप्यनुवादत्वम् । नाप्यष्टौ हवींषोत्यनन्यगतिकलिङ्गविरोधो भवेदिति चेन्मैवम् । वैखदेव्यामिक्षत्यत्र यज्यकल्पने आमिक्षा किमनुवादेन विधीयत इति वक्तव्यम् । विश्वदेवानुवादेन विधाने द्रव्यस्य देवताङ्गत्वमेव स्यात्, न यागाङ्गत्वम्। किञ्च वैश्वदेवीशब्दो पक्षनिरासार्थं न तु नामधेयत्वार्थम् । नामधेयत्वनिमित्तन्तु तत्प्रख्यशास्त्रमैवेति भावः । वैश्वदेवेन यजेतेत्य स्य गुणविधायकत्वनिरासेन तत्प्रख्यशास्त्रमूलकनामधेयप्रतिपादकत्वसिद्धान्त मुपसंहरति तत्सिद्धमिसि । दानौं वैश्वदेवेन यजेतेत्यस्य प्रधाविधित्वमाशङ्गते नन्विति। पशुसीमेति । दिती-- याध्यायहितौयपादस्थे पश्सीमापूर्वताधिकरणे इत्यर्थः । ऐन्द्रवायवमिति । अवायमाशङ्कार्थः । ज्योतिष्टीमे सोमेन यजेते ति श्रूयते। तत्प्रकरणे ऐन्द्रवायवं ग्टह्णातीति श्रुतिरस्ति । तत्र यजि श्रुतिविरहात् यजिकल्पनं स्यान्न वेति संशये सोमेन यजेनेति प्रत्यक्षश्रुतिबोधितयागप्राप्तेन यजेतेति कल्पनं किन्तु सोमन. यजेतेति प्राप्तसीमस्यैव ऐन्द्रबायवग्रहणेन संस्कार विधायकमैन्द्र वायववाक्यम् । तथाचोक्त न्यायमालायाम् -- ___ “ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयत इति ।" लइदैश्वदेव्यामिरेत्यत्रापि न यागविधानं यजिश्रवणाभावात्। किन्तु, वैश्वदेवेन यजैतेत्यु क्तायागस्यैव वेश्देव्यामिति द्रव्यविधायकम् । एवञ्च वैश्वदेवेन यजेते ति वाक्यमेव विश्वदेवीद्देश्य कयागविधायकः प्रधानविधिः। वैश्वदेव्यामिक्षेति वाक्यन्तु प्रधानविधौ द्रव्याकाचायामामिक्षारूपद्रव्यविधायकमस्तु । तथा सति न वाक्ययायथ्यं नाम्यष्टौ हवींषौति मन्त्रलिङ्गविरोध इति। पाशङ्कां निरस्थति मैयमिति । देवताङ्गत्वमिति । यद्धि यदनुवादेन विधीयते तस्य तदङ्गत्वमिति नियमादिवि For Private And Personal

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474