Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३६
न्यायप्रकाशः।
न च विधिरेव तत्प ख्यशास्त्र नार्थवाद इत्यत्र किञ्चित्यमाणमस्ति । अतएव ज्योतिष्टोमन स्वर्गकामो यजेतेत्यत्र ज्योतिष्टोमशब्दस्तानि वा एतानि ज्योतींषि य एतस्य स्तोमा इत्यर्थवादावगतं ज्योतिःसम्बन्ध निमित्तीकृत्य सोमयागे प्रवर्त्तमानस्तत्पख्यशास्त्रानामधेयं भवति । एवं प्रकृतेऽपि द्रष्टव्यम् । पञ्चमःप्रकारकल्पने प्रमाणाभावात् ।
अतएव वैखदेवाधिकरण वार्तिककारैरेवमुपसंहृतं “तत्यख्यनयैव सर्वेषां नामधेयत्वमिति”। यच्चोत्पत्तिशिष्टगुणबलीयस्त्वमुक्तं तद्गुणविध्यभावे युक्त्यभ्युञ्चयमात्रम् । तसिङ्घ तत्पख्यशास्त्रा. देखदेवशब्दस्य कर्मनामधेयत्वमिति ।
देवेन यजेतेति वैश्वदेव शब्द ल्या उत्पत्तिशिष्टाग्न्यादिदेवतावरुद्धानेययागादौ विश्वदेवदेवता विधायकत्वानुपपत्या परिशेषादामिक्षायाग एव तदेवताविधायकत्वाङ्गीकारे वैश्वदेवीमामिशामिश्वस्य तद्गण प्रापकणास्त्रान्तरस्य सत्त्वात् तत्प्रख्य न्यायेन नामधेियत्वम् ।
इत्थञ्च वैश्वदेवीमामिक्षामित्यस्यैव प्रकले. तत्प्रख्यशास्त्रलं न तु विश्वे देवाः समयजन्ते. अर्थवादस्य । तदर्थ वादन यहिश्वदेवकृतत्वं प्रत्याय्यते तदानेयादियागसदस्य वैश्वदेवनामकत्वे निमित्त मिति। एवमेव शास्त्रदीपिकाकारादौनामभिप्रायः ।
पर्थवादस्य तत्प्रख्यशास्त्रतानभ्यु पगमवादं निराकरांति न चेति। विधेरिवार्थवादस्थापि शास्त्रत्वाविशेषादिति भावः । अर्थवादस्यापि तत्प्रख्यशास्त्रतां दर्शयति अतएवेति । तानि वेति । एतस्य यागस्य ये स्तोमा: स्तीमाख्यसामविशेषास्तान्येतानि ज्योतीषीत्यर्थः । तत्प्रख्यशास्त्रादिति । तथाच ज्योतिष्टीम प्रब्दस्य ज्योतींषि स्तीमा यति व्युत्पत्त्या न ज्योति सम्बन्धविधायकत्वं ज्योतिःसम्बन्धविधायकस्य तानि वा एतानौति शास्त्रान्तरस्य संत्त्वात्। तस्मान्नामधेयत्वमेवेति भावः । पञ्मेति। मामधेयनिमित्तानामिति शेषः ।
अत्र वार्तिककारम्वरसमाह अतएवेति। सर्वेषाम् पाने यादीनामष्टानां यागानाम्। ननु तर्हि वैश्वदेवाधिकरणे सूत्रभाष्य काराभ्यामुत्पत्तिशिष्टगुणबलीयस्त्वमुक्तं किमर्थमित्यवाह, यक्षेति। उक्तं विचारितम् । मूत्रभाष्यकाराम्यामितिः शेष: । गुणविध्यभाव इति । नयाच पाग्ने यादियागसप्तके अग्न्यादिभिः सह विश्वेषां देवानां वैकल्पिकदेवतागुणविधान,
For Private And Personal

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474