Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 417
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा। २३३ प्राग्नेयायशेषप्रकृतयागनामले तु न वैखदेवेन यजेतेति वाक्यवैयर्थम् । तदा त्वनेनाष्टौ यागा अनूद्यन्ते अनुवादेन चैक स्तोत्यारूढत्वात् समुदितानामष्टानामपि वैश्वदेवशब्दो नामधेयं सिध्यति। एवं प्राचीनप्रवणे वैवदेवेन यजेतेत्यत्र वैख देवशब्देनाष्टौ यागानन द्य प्राचीनप्रवणविधानं तत्र सिद्ध भवति । तदाक्यस्यासत्त्वे अनेन वाक्येनामिक्षायाग एव प्राचीनप्रवणदेशसम्बन्धः स्यात् । अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसम्बन्ध एवैतहाक्यप्रयोजनम् । एवञ्च वैखदेवशब्दोऽष्टानां नामधेयम् । ___ न च तत्र तत्प्रख्यशास्त्र निमित्तं भवति । सप्तसु विश्वदेवाप्राप्तेः। पतो न वैखदेवशब्दस्य तत्पख्यशास्त्रावामधेयत्वमिति। वैश्वदेवपदस्य पान यादियागाष्टकनामधेयत्वे तु न वाक्यवैयय मित्याह भाग्ने यादौति । प्रकृतेति प्रक्रान्तेत्यर्थः । सार्थक्यप्रकारं प्रतिपादयति तदा विति । अनेन नामधेयबोध कयाकीन। अनूद्यन्ते यजेतेति पदेनेति शेषः । एक प्रतीतीति । यागाष्टकस्य एकयागत्वेन बुद्धिविषयत्वादित्यर्थः । समुदितानां मिलितानाम् । एवञ्चेति । वैऋदेवपदस्य यागसमुदायनामत्वे सतीत्यर्थः । सच भाग्ने यादियागसमुदाये। तहाक्यस्य वैश्वदेवेन यजतेति वाक्यस्य । बनेन वाक्येव। भामिक्षायाग एवेति । तस्य विश्वदेव. देवताकत्वम्य प्रत्यक्ष प्रत्यभिज्ञानादिति भाव: । पतयेति । नामधेयबोधकवाक्य सत्त्वाशेत्यर्थः । उपसंहरति एवञ्चेति । नम्बत्र सत्प्रख्यशास्त्रस्यैव नामधेयनिमितवं न तूपत्तिशिष्टगुणवलीयस्वमित्याशकां परिहरति न चेति । .सप्तसु श्रामिक्षायागेतराग्ने यादियागसप्तके । तथाच यत्र यविधीयते तत्र तदयदि शास्त्रान्तरलभ्यं स्यात् तदैव तत्प्रख्यन्यायावसरः। प्रकते तु पान यादियागसप्तके विश्वेषां देवानां देवतात्वस्य शास्त्रान्तरसभ्यत्वाभावात् कथं तम्यायावसर इति भावः । For Private And Personal

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474