Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३२
न्यायप्रकाशः।
वाक्यवैयापत्तेः । वैखदेवशब्दस्यामिक्षायागमात्रनामले स एव यागोऽननानुद्यत इति वाच्यम् । न च तदनुवादे नास्ति . किञ्चित् कृत्यम्। प्राचीनप्रवणे वैश्वदैवेन यजेतेति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्दाक्यमामिक्षायागसम्बन्धोपपत्तेः, विश्वदेवसम्बन्धात्तस्य।
वैश्वदेवशब्दस्येति स एव प्रामिक्षायाग एव । अनेन वैश्वदेवेन यजेतेत्यनेन । वाच्य भवतेति शेषः । तदनुवादन आमिक्षायागमन द्य तस्य वैश्वदेवनामकत्वविधानेन । कत्यं प्रयोजनम् ।
ननु प्राचीनप्रवणे वैश्वदेवेन यजेतेति श्रुत्यन्तरमस्ति । सेन वैश्वदेवयागमनूद्य यजमानस्य प्राङिमदेशवर्तित्वं विधीयते न तु वैश्वदेवयागी विधीयते । तत्र वैश्वदेवपदन चामिक्षायागोपस्थानमेव श्रामिक्षायागस्य वैश्वदेवनामकत्व विधानप्रयोजनमस्तीत्यत आह प्राचीनेति । एतडाक्यम् भान यादियागाष्टकोपक्रमे श्रूयमाणं वैश्वदेवेन यजेतेति वाक्यम् । यस्य भवता पामिहायागनामधेयत्वमभ्युपगम्यते । तदाक्यं विनापौत्यर्थः। श्रामिक्षायागसम्बन्धेति । पाचौनप्रवणदेशविधायक वाक्ये वैश्वदेवपदनामिक्षायागीपस्थानोपपत्ते रित्यर्थः ।
ननु वैश्वदेवेन यजैतति संशाविधायकश्रुतिमन्तरेण श्रामिक्षायागस्य वैश्वदेवसंज्ञकत्वाजवगमात् कथं तत्र प्राचीनप्रवणे वैश्वदेवेन यजेतति युतिविहितप्राचीनप्रवणदेशसम्बन्ध उपपद्यत इत्यस आह विश्वदेवेति । तस्य आमिक्षायागस्य वैश्वदेवौमामिक्षामिति श्रुत्या विऋदेवदेवतासम्बन्धादित्यर्थः ।
तथाच याविशेषस्य नामविशेषकरणस्यैतदेव प्रयोजनं यत् तन्नामधेया लेखेन थुत्यन्तरविहितस्य धर्मस्प तयागविशेष एध सम्बन्धः स्यादिति । एवञ्च वैश्वदेवयागीलखे न श्रुत्यनरविहितस्य प्राचीनप्रवणदेशस्य श्रामिदायागसम्बन्धी यदि श्रामिक्षायागस्य वैश्वदेवनामकत्व प्रतिपादनमन्तरेण न स्यात्तदा तस्य वैश्वदेवनामक त्वप्रतिपादक वैश्वदेवेन यजेतेति वाक्यमर्थवत् स्यात् । यदि तु तस्य तमाम कवविधान विनापि वैश्वदेवपदोल्लेखन विहितस्य प्राचीन प्रवणदेशस्य सम्बन्धः सुघट: स्यात्तदा सुतरां तस्य तन्नामकत्व प्रतिपादक वाक्यं व्यर्थ स्यादिति मन्तव्यम् । एवञ्च आमिक्षायागस्य वैश्वदेवौमामिक्षामिति श्रुतिबीधित्त विश्वदेवदेवताकत्वेन वैश्वदेवपदीपस्थाप्यत्वं नामधेयबोधक वाक्याभावऽपि सम्भवतौ व तहाक्यं व्यर्थ स्यादिवि सुव्य कोऽभिमायः।
For Private And Personal

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474