Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३०
न्यायप्रकाशः।
यद्यपि सूतहविषोरिति स्मृतेः सूक्ते हविषि वा मुख्यत्वमवगतम् । तथापि सर्वनाम्नामुपस्थितवाचित्वात् सूतहविषोचात्रानुपस्थितत्वात् यजेतेत्युपस्थितं यागमेवास्यशब्दोऽभिधत्त इति न याग मत्वर्थलक्षणा। विखदेवरूपैकदेवताविधानाच न वाक्यभेदः । ___ नापि तत्प्रख्यशास्त्रानामधेयत्वम् । यत्र हि विधिसितो गुणोऽन्यत: प्राप्त: तत्र तत्प्रख्यशास्त्रानामधेयत्वम् । यथा अग्निहोत्रशब्देन । अत्र चाग्ने यादयो अष्टौ यागाः प्रक्षताः। तत्रा. मिक्षायागे यद्यपि विखे देवाः प्राप्ता वैश्वदेव्यामिक्षेति, तथापि
सूक्तमित्यपि व्यवडियते । तस्य चानादिप्रयोगयोगित्वेन निरूढ़तया मुख्यातुल्यत्वादाह. सूक हविषोरितिः। अतएव काशिकायामुक्तम्
यागसम्प्रदानं देवता, देयस्य पुरोडाशादः स्वामिनी । तस्मिन्नभिधेये प्रत्ययः ।
इन्द्री देवतास्य ऐन्द्रं हविः । मन्त्र स्तुत्यमपि देवतेत्युपञ्चरन्तीति । मनु देवतापदनिर्देशात् अस्येति सर्वमाम्रो यः कचिदुपस्थिती न ग्राह्यः। किन्तु भूत हविषौ एवेत्यत आह सूक्तहविषोश्चाचेति । अनुपस्थितत्वात् तदर्थपरत्वासम्भवात् । यागमेवेति । तथाच शिष्टप्रयोगदर्शनाद्देवताण्दस्य मन्त्रस्तुत्योपचारवत् यागीणनीयोऽप्युपचरणीयः । तेन विश्वे देवा देवता प्रौणनीया यस्य यागस्येति व्युत्पत्त्या वैश्वदेवपटं. यागबोधकमपि भवितुमर्हति। अतएव प्रयोगदृष्ट्या उपास्येऽप्युपचारात् शिवो देवता उपास्यो यस्येति शैव इत्यादिप्रयोगाः प्रसिद्धा इति भावः ।
मत्वर्थ लक्षणाया अप्रसक्तिं प्रदर्श्य. वाक्यभेदप्रसक्तिञ्च परिहरति विश्वदेवरूपेति। एकदेवतेति । अग्नये च प्रजापतये चेत्यादाविव न देवताच्यविधानप्रसङ्ग इति भावः ।
तत्प्रख्यशास्त्राविषयत्वमपि प्रतिपादयति नापौति। पत्र चाग्ने यादयः इति । अत्रायं. विस्तरः। चातुर्मास्ययागस्य चत्वारि पर्वाणि । वैश्वदेवो वरुणप्राधास: शाकमेधः सुनासोरीयश्शेति । तेषु प्रथमपर्वणि अष्टौ यागा विहिताः। भाग्ने यमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं हादशकपालम्, सारखतं चरम्, पौणं चरुम्, मारुतं. सप्तकपालम्, वैश्वदेवीमामिक्षाम, द्यावापृथिव्य मैककपालञ्चेति ।
For Private And Personal

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474