Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
र्गतम् । त्यज्यमानद्रव्योद्देश्यत्वे सति प्रतिग्रहीतृत्वस्य सम्प्रदानत्वात् । अतश्चतुर्थीतः सम्प्रदानैकदेशतया देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णान्तु न देवतात्वं प्रतीयते किन्त्वधिष्ठानमात्रम् । अतश्च मन्त्रवर्णश्च तुर्थीतो दुर्बलः । यथाहु:तडितेन चतुष्या वा मन्त्रवर्णेन वा पुनः । देवताया विधिस्तत्र दुर्बलन्तु परम्परम् ॥ इति ।
२१३
---
For Private And Personal
विप्रादौ न देवतालक्षणातिव्याप्तिः । तस त्यज्यमानद्रव्योद्देश्यत्वञ्च । र्गतं सम्प्रदानलक्षणान्तर्गतम्, सम्प्रदानलक्षणैकदेश इति यावत् ।
1
किं तावत् सम्प्रदानलचणमित्यत्राह त्यज्यमानेति । प्रतिग्रहीतृत्वं प्रतिग्रहयोग्यतावत्त्वम् । एवञ्च इन्द्रादीनां प्रतिग्रहयोग्यत्वाभावेन न सम्प्रदानत्वम् । किन्तु त्यज्यमानद्रव्योद्देश्यत्वरूपसम्प्रदानलचणान्तर्गत धर्मविशेषवत्त्वमिति सिद्धम् । सम्प्रदानैकदेशतयेति । तथाच प्रजापतये जुहोतोत्यादौ चतुर्थी उद्देश्यतामात्रे निरूदलाचणिकोति प्रजापत्यादीनां न मुख्य सम्प्रदानत्वम् । किन्त्वनिराकर्त्तृक सम्प्रदानत्वम् । अतस्तेषां देवतात्वं कथञ्चिच्कन्दप्रतिपादितमेव । मान्ववर्णिकदेवतात्वस्य तु अनुमेयत्वमेव न शाब्दमित्याह मन्त्रवर्णाविति । मन्त्रस्यशब्दात्वित्यर्थः । एतेनास्य शब्दापात्तत्वं नास्तीति दर्शितम् ।
तर्हि मन्त्रवत् किं प्रतीयत इत्यवाह किन्त्विति । अधिष्ठानमात्रं तन्मन्त्रे अग्निबोधकपदस्य विद्यमानतामात्रम् । प्रतीयत इत्यन्वयः । तथाच तन्मन्त्रे अग्निपदस्य विद्यमानत्वात् यद्यसौ मन्त्रः अग्न्युद्देश्य कत्याग करणं न स्यात्तदा अस्मिन् मन्त्रे अग्निपदसत्तानुपपन्ना अन्धोद्देश्य कत्यागकाले अन्योद्देश्यताबोधकपदप्रयोगानौचित्यादित्यर्था पत्त्या, जयं मन्त्र: 'अग्न्युद्देश्य कत्यागकरणम् अग्रिमकाशकत्वात् भूः स्वाहेत्यादिमन्त्राणां भूराद्युद्देशक्यत्याग करणत्ववदित्यनुमानेन वा तन्मन्त्रस्याग्निदेवताकत्वं प्रतीयत इति भावः । अत इति । शब्दप्रमाणादनुमानादे दुर्बलत्वादित्यर्थः । तत्र मौमांसकसम्मतिमाह यथाहरिति ।
सम्प्रदानख रूपान्त
तद्धितेनेति । विधि: प्रतिपादनम् । तत्र तेषु मध्ये । परं परमिति । तद्धिताचतुर्थी दुबला, तद्धितस्य मुख्यवृत्त्या देवताबोधकत्वात् । चतुर्थ्याश्च लाचणिकच्या । चतुर्थीतो मन्त्रवर्णो दुर्बलः । लाक्षणिकत्वेऽपि चतुर्थीबोधितस्य शब्दबोधितत्वात् मन्दवस्य सत्कल्पकत्वादित्यर्थः ।

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474