Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 399
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। मन्त्रवर्णप्राप्तमग्निमनूध तामुञ्चितप्रजापतिविधानेऽपि न बाधकत्वमिति तुल्यम् । यत्त्वम्नेर्मान्ववणिकवे अग्निोतिर्योतिः सूर्यः स्वाहेति मिथलिङ्गमन्त्रवर्णबलात् सायंहोमस्य दिदैवत्वापत्तिरिति, तन्त्र अग्निसमुचितप्रजापतिविधानवत् सूर्यसमुच्चितस्यापि विधानात् । प्रबलप्रमाणबोधिन प्रजापतिना मन्त्रवर्ण प्राप्तस्य सूर्यस्य बाधितत्वात् । अत्र केचित्, अग्निहोत्रीयसायंहोमे, अग्निोतिज्योतिग्नः स्वाहेति मन्वलिङ्गेन अग्ने रसाधारणदेवतात्वमवगम्यते । तदीयप्रात)मे तु, सूर्यो ज्योतियोति: गूय: स्वाहेति मन्वलिङ्गेन सूर्यास्थासाधारणदेवतात्वम् । यदग्नये च प्रजापतये च सायं जुहीति, यत् सूर्य्याय च प्रजापतये च मावरिति विधिप्राप्तप्रजापतेस्तु सायं प्रातहोमीयत्वेन साधारणदेवतात्वम् । मथा मन्त्रान्तरश्च धूयते, अग्निोति ज्योतिः सूर्यः स्वाहेति । अयन मन्त्री मित्रलिङ्गकः । यस्मात् पूर्वोत्तमन्त्रयोमो सायं होममन्त्रस्य अग्निमात्र प्रकाशकत्वं प्रातोममन्त्रस्य सूर्य मात्र प्रकाश कत्वम् । अस्य पुनः सायं प्रात) मौयदेवतयोरग्निसूर्ययोः समुच्चयेन प्रकाशकत्वम् । अतो मित्रदेवताम काश कत्वेन मिलिङ्गत्वम् । ___ एवश्व यदि मलिङ्गाविधिभ्यां सायं होम अग्निप्रजापत्योः समुच्चितदेवतात्वमङ्गीक्रियते सदा मिश्रलिङ्गमन्त्र वर्णादग्निमूययोरपि समुञ्चितदेवतात्वामी कारावश्यकतया अग्निमनापत्यारिवाग्निसूर्ययोरपि वैकल्पिकदेवतात्वं प्रसज्येत । तत्तु याज्ञिकसमाचारविरुद्धम् । देवताया मान्न वणिकत्वानी कारे तु चतुर्थीश्रुत्या पग्निप्रजापत्योः सूर्य प्रजापत्योश्च यथाक्रमं सायं प्रातोमदेवतात्वमवधारणीयम् । मन्तवर्णस्य तु दुर्बलप्रमाणतया तद्गताग्न्यादिपदानां लक्षणया अग्निप्रजापतिपरत्वं सूर्य प्रजापतिपरत्वञ्चावधारणीयमिति न याज्ञिकाचारविरोध इत्याहुस्तदपाकर्तुमाह यत्त्विति । . हिदैव तत्वापत्तिईि विधदेवताकत्वापत्तिः। निराकरोति तन्नेति । अग्निसमुचितेति । अयं भावः । मन्त्रलिने नाग्निसूर्ययोटवतात्वप्रतीतावपि प्रमलप्रमाणेन श्रुत्या प्रजापतिसमुचितस्याग्ने तत्समुचितसूर्यस्य च देवतात्व प्राप्या दुर्बलप्रमाणमन्तलिङ्गावगलाग्रिसमु. चितसूर्यस्य देवतात्वं बाध्यते इति । For Private And Personal

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474