Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२२५
विधानाञ्च न वाक्यभेदः । अतएव पार्थसारथिमिथैदशमे, तत्र तत्र सोभयविशिष्टा विधीयत इति अनेकगवाद्यात्मिकैका दक्षिणापि विधीयत इति चोक्तम् । । न चैवम् ऋविग्भ्यो दक्षिणां ददातीत्यस्थानर्धक्यम् । तस्यानुवादत्वात्, ऋत्विकसम्बन्धपरत्वात्। दक्षिणाशब्दसामाधि ऋत्विजां प्रकाशाध्वर्यादीनाञ्च तत्सम्बन्धः स्यात् । एतहाक्यतस्माविधयत्वाङ्गीकारे तु एकस्या दक्षिणाया एव विधेयतया न वाक्यभेदप्रसक्तिरिति भावः । उभयविशिष्टदक्षिणाया विधयत्वे मीमांसकसम्मप्ति दर्शयति पतएवेति । दशमे दशमाध्यायवतीयपाद। तत्र तवेति । कुत्रचित् सोभयविशिष्टे त्यादिवाक्यम् । कुच. चिञ्च पनिकेत्यादिवाक्यमुत्रमित्यर्थः । सोभयविशिष्टेति। सा दक्षिणा। इदं हि निधायां सम्पूर्ण वाक्यम् । वबागवाहोनि द्रव्याणि सङ्ख्या च दक्षिणमा सम्बध्यते । सोभयविशिष्टा विधीयत इति ।
ननु विशिष्टदक्षिणाविधाने विभयो दक्षिणां ददातीति वाक्यान्तरेण पुनर्दक्षिणाविधानानुपपत्तिरित्याश निरस्थति न चेप्ति। इत्यस्य एतदायेन दक्षिणाविधानस्य । अरशहानिरसने हेतुमाह तस्येति । दक्षिणादानप्रतिपादनस्येत्यर्थः । अनुवादत्वादिति । बथाच नैतेन दक्षिणाविधानं किन्तु तस्स हादशशतं दक्षिणेत्यनेन विहिताया दक्षिणाया पनुवाद्यत्वमिति भावः । तहि तदनुवादेन किं विधायकत्वं तदाक्यस्येत्यवाह ऋत्विगिति । परिप्राप्त दक्षिणाया ऋत्विक्सम्प्रदानकत्वमावविधायकत्वादिस्यर्थः। तथाच ऋत्विसम्बन्ध-' विधानाय दक्षिणानुवादस्य सप्रयोजनतया नानर्यक्यमिति भावः ।
ननु दक्षिणाया: कम्मवेतनत्वेन कर्मनियुक्तब्राह्मणसम्प्रदानकत्वावश्यकत्वे ऋत्विक्सम्यदानकत्वस्य सुतरां सिद्धत्वात् ऋत्विम्भा इति वाक्यस्यानर्थक्यं तदवस्थं तस्य द्वादशशतं दक्षिणेति दक्षिणाशब्दसामर्थ्यादेव ऋत्विक्सम्बन्धलाभादित्यत पाह दक्षिणाशब्दसामर्थ्यादौति । हि यस्मात् । तथाच एतद्दाक्याभाबे दक्षिणाशब्दसामर्थ्यात् ऋत्विजां प्रकाशाध्वयंप्रभृतौनामपि दक्षिणासम्बन्ध: स्यात् । ऋत्विजामिव प्रकाशाध्वर्युप्रभृतीनामपि कर्म विशेषनियुक्तत्वात्। तथा शतं ब्राह्मणा: सोमं भक्षयन्तौति शुन्यु तसोमपानार्थोपनिमन्त्रितब्राह्मण गणस्य प्रकाशाध्वर्युरूपत्वात् ।
एतदाक्य त्तु दक्षिणाया ऋत्विसम्प्रदानकत्वमेव प्रतीयते न तु ज्योतिष्टोमा कर्म
For Private And Personal

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474