Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः 1
Acharya Shri Kailashsagarsuri Gyanmandir
करणसमुच्चय इति । विभक्त्याभिहितन्तु क्रिययैव । कारकाणां
तयैवान्वयात् ।
अतश्चकारेणोच्यमान: स कारकोपसर्जनत्वं वोच्येत । कारकदयञ्च प्रधानम् एकोदेशेन च प्रधानदयविधाने वाक भेद
एव । यथाहु:
अनेकपदसम्बद्धं यद्येकमपि कारकम् ।
तथापि तदनावत्तैः प्रत्ययैर्न विधीयते ॥ इति ।
२२३
For Private And Personal
समत्व नियमादन्योपसर्जनत्वं न स्यादित्याह विभक्त्येति । क्रिययैवेति । सम्बध्यत इति पूर्वेणान्वयः । कारकाणां विभक्तप्रपनीतानामिति शेषः । तयैव क्रिययैव । एवकारेण
अन्धेन सह गुणभावेनान्वयाभाव इति दर्शितम् ।
श्रत इति । यतो विभक्तयभिहितकारकस्य क्रियायांमेव गुणभावेनान्वयात् समुच्चयगुणभावानुपपच्या चकारस्य विशेष्यतया समुच्चयबोधकत्वं बाधितमत इत्यर्थः । स ससु शयः । कारकोपस नत्वेन सम्प्रदानकारकषयं प्रत्यप्रधानभावेन तद्गुणभावेनेति यावत् । प्रधानं विशेष्यम् । तथाच समुचितोऽमि प्रजापतिरिति बोध इति भावः । एकहोमोद्देशेन तथाविधप्रधानदय विधाने वाक्यभेदो दुष्परिहर इत्याह एकोद्देशेनेति । अत्रैव भट्टपाद संवादमाह यथाहुरिति ।
अनेकेति । यदि एकमपि कारकं सम्प्रदान कारकम् अनेक पद सम्बद्धम् अग्निपदसम्बद्धं प्रजापतिपदसम्बद्धञ्च भवेत् तथापि अनाहतैः सकृदुचरितैः प्रत्ययैस्तद्दन्तु न विधीयते वृत्यर्थः । तथाच अग्नये च प्रजापतये च जुहोतीत्यत्र अग्रौषोमाविव प्रत्ययानाद्यत्त्या प्रजापतीन विधेयौ सम्प्रदानकारकस्य अनेकपदगतत्वात् । किन्तु अद्मये जुहोति प्रजापतये जुहोतोति प्रत्ययावस्था विधेयाविति भावः ।
ज्योतिष्टोमदत्तिणायां श्रूपते गौश्वाश्वश्वाश्वतरश्च गर्दभश्च अजाश्वावयव ब्रोहयश्च यवाश्च तिलाव माषाश्च तस्य दादशशतं दक्षिणेति । तत्र ऋत्विग्भ्यो दक्षिणां ददातीति श्रुतिप्राप्त दक्षिणामनूद्य गवादिद्रव्यमात्रविधानम् । तत्र यथा परस्परनिरपेक्षाणां विधेयत्वाभ्युपगमे वाक्यभेदापत्तिः । चकारश्रुतिबलात् परस्परसापेचाणां विधानात्तु नास्येव

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474