Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
सत्त्वे च न भवति। ऋत्विकशब्दो ब्रह्मादिगतः, ऋतुयजननिमित्तत्वेन | प्रकाशावर्षंणामृविवाभावस्य तृतीये उन्नत्वात् । ___ अतश्च गोश्वानश्चेत्यस्मिन्वाक्ये विशिष्टविधानान वाक्यभेदः । यदग्नये च प्रजापतये च सायं जुहोतीति तु न विशिष्टविधानं होमस्याग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुच्चितोभयविधाने वाक्यभेदात् गौरवापत्तेश्च नानेन वाक्येन देवताहयं विधीयते । किन्तु मन्ववर्णप्राप्तमग्निमनूद्य तत्समुच्चितः प्रजापति)मोद्देशेन विधीयते ।। ___अतश्च नेदमग्नः प्रापकम्, किन्तु मन्त्रवर्ण एव । अतश्च तेनाग्नेः प्राप्तत्वान्नाग्निहोत्रपदं देवतासमर्पकम्, किन्तहि नामधेयमेव । तत्सिदमेतत्तत्तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कम्मनामधेयत्व मिति । ___ एवं प्रयाजेषु समिदादिदेवतानां समिधः समिधोऽग्न आज्यस्य व्यन्त्वित्यादिमन्ववर्षेभ्यः प्राप्तत्वात् समिधो यज
विशेष नियुक्त ब्राह्मणमात्र सम्प्रदानकत्वम् । तत्त कर्मवेतनरूपतया दानान्तरमेव कार्यम् । अतएव तृतीयाध्यायतीयपादे शास्त्रदीपिकायाम्--प्रकाशाध्वर्यवे ददातौति दानान्तरमेव प्राकृतकार्य विधीयत इत्यभिहितम् ।
ननु प्रकाशाध्वर्यादीनामपि कर्मविशेषसंयुक्तत्वेन ऋत्विकपदवाच्यत्वावश्यकत्वात् कथमृत्वि पदेन ते व्यावय न्ते इत्यत आह ऋत्विक शब्द इति। ब्रह्मादिगतो ब्रह्मादिषु प्रवृत्तः। ऋतौ यजन्ते इति ऋत्विज इति व्यत्पत्त्या प्रधानीभूतयागनिष्पादकत्वमेव तस्य ब्रह्मादिषु प्रवृत्ती निमित्त मित्याह ऋतु यजनेति । प्रकाशाध्वर्युप्रभृतौनान्तु यागनिष्पादकवाभावाविवाभाव इत्याह प्रकाशति । वृतौये हतीयाध्यायतीयपादे। तेन मन्त्र वर्षेन। उपसंहरति तत्सि इमिति ।
अन्यत्रापि तत्प्रख्यशास्त्रात् कर्मनामधेयत्वं दर्शयति एवमिति । समिध इति । है पग्न समिधो देवताः भाज्यस्य समिध आहुती व्यन्तु प्राप्रवन्तु इत्यय: । मन्त्रवणभ्य इति ।
For Private And Personal

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474