Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 406
________________ Shri Mahavir Jain Aradhana Kendra २२२ www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir यद्यपि चकारः समुचयं प्राधान्येन ब्रूयात् तथापि तस्य कारकइयं प्रति प्राधान्यमनुपपन्नम् । विभक्त्याभिहितस्य कारकयस्य क्रियोपसर्जनत्वेन समु योपसर्जनत्वाभावात् । हृदन्तादिः शब्दैरुपस्थितं हि कारकं क्रियातोऽन्येन सम्बध्यते कारकसमुच्चयः निपाताचादयो या उपसर्गास्तु प्रादयः । द्योतकत्वात् क्रियायोगे लोकादवगता इसे ॥ इति । वाचकत्वे यथा समुच्चयशब्दप्रयोगे समुच्चयः शोभन इत्यादिक्रियादिसम्बन्धः स्यात्तथा चकारप्रयोगेऽपि भवितुमर्हतीति दूषणमपि दर्शितः । तस्माच्चकारः प्राधान्येन समुचयं न ब्रूते इति भाष्याभिप्रायवर्णनमनुचितम् । समुच्चयद्योतनञ्च गुणभावेन प्रधानभावेन च सम्भवतीत्यत चाह यद्यपीति । चकारस्य प्राधान्येन समुच्चयविधकत्वाभ्युपगमेऽपि न भवदभिमतार्थसिद्धिरिति भावः । : कारकक्ष्यं सम्प्रदानकारकइयम् । प्राधान्यमनुपपन्नमिति । तथाच यदि सम्प्रदानइयं प्रति चकारस्य प्राधान्येन रुमुच्चयबोधकत्वं स्यात् तदा होमानुवादेन सम्प्रदानवितय समुच्चयस्य विधेयतया वाक्यभेदो न स्यादिति भवदभिमतम् । परन्तु चकारस्याच विशेष्यभावेन समुच्चयबोधकत्वमेवानुपपन्नमित्यप्रधानभावेनैवाचागल्या समुच्चयबोधकत्वं वक्तव्यमिति वाक्यभेदी दुवार एवेति भावः । 1 विशेष्यभावेन समुच्चयबोधकत्वानुपपत्ती हेतुमाह विभक्त्येति । चतुर्थीविभक्त्येत्यर्थः । क्रियोपसज्जनत्वेन क्रियां प्रति गुणीभूतत्वेन । कारकमात्रस्य क्रियां प्रति गुणीभूतत्वादिति भावः । समुच्चयोपसर्जनत्वेति । तथाच कारकस्य समुच्चयांशे विशेषणत्वसम्भव एव समुच्चयस्य विशेष्यत्वसम्भवः । कारकस्य समुच्चयांशे विशेषणत्वमेव न सम्भवेत् । अन्यविशेषणत्वेन प्रतीयमानस्यान्यविशेषणत्वेन भानानभ्युपगमात् । अतः समुच्चयस्यैव कारकांशे विशेषणत्व प्राप्तप्रा न प्राधान्यमुपपद्यत इति भावः । नमु होमे सम्प्रदानय समुच्चय इत्युक्तो यथा सम्प्रदानइयस्य समुचयोपसज्जनत्वं तथा विभक्तापनी सम्प्रदानवयस्यापि समुचयोपसर्जनत्वं सुघटमित्यत आह कदन्तादिशब्देरिति । क्रियातोऽन्येन क्रियेतरेण । कदन्तशब्दा पस्थित कारकस्य क्रियासम्बन्धाभावेन समुचयोपसंनत्वमुदाहरति कारकसमुच्चय इति । विभक्कापनीत कारकस्य तु क्रियोप For Private And Personal

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474