Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 396
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१२ न्यायप्रकाशः। अग्निज्योतियोतिरग्निः स्वाहेति मन्ववर्णादेव प्राप्तत्वात्। मन्त्रवणस्यापि देवतासमर्पकत्वमस्त्येव । अतएवीपांशवाज विष्णादीनां मान्ववणिकं देततात्वमित्युक्तम् । नन्वेवं प्रजापतिदेवतया अग्नर्बाधः स्यात् । चतुर्थ्या हि प्रजापतैर्देवतात्वमवगम्यते अग्नेस्तु मान्नवर्णिकम् । तत्र सास्य देवतेति देवतात्वेन तद्धितस्मरणवत् यद्यपि देवतावे चतुर्थीस्मरणं नास्ति सम्प्रदाने चतुर्थीति सम्प्रदाने तस्याः स्मरणात्। तथापि त्यज्यमानद्रव्योहे श्यत्वं तावहेवतात्वं तच्च सम्प्रदानस्वरूपान्त अग्नेरविधेयत्ववीज प्रमाणान्तरप्राप्तत्वं दर्शयति अग्निरिति । मन्नवर्षादिति । अग्निहोत्रहोमे “अग्निोतिर्यो तिरग्निः स्वाहेति सायं जुहोति, “सूर्यो ज्योतिज्योतिः सूर्य स्वाई”ति प्रातर्जुहोतौति श्रुतिभ्यां सायं प्रातामयीयथाक्रम यो दौ मन्त्री विनियुक्ती नयोः सायं होममन्त्र घटकाग्निशब्दादित्यर्थः । मन्त्र वर्णस्यापि देवताप्रतिपादकत्वमा मन्तस्यापोति । तत्र सिद्धान्तं दर्शयति अतएवेति । मान्चवर्णि कं मन्त्रवावगतम् । प्रजापतये चेति विधिवाक्यावगतचतुर्थन्तपदवीध्यप्रजापतेदेवताबावगमात् नहिरीधेमाग्नेदेवतात्वेनोपस्थानं न सम्भवति । किन्तु इन्द्रपदालाई पत्योपस्थितिरिव लक्षणया मन्त्र स्थाग्निपदात् प्रजापत्युपस्थितिरस्तु । तत्कथमने देवनात्वमङ्गीक्रियत इत्याशङ्कते नन्वेवमिति। प्रजापतिदेवतयेति । विधिवाक्यावगतयति शेषः । अग्ने आंधी मन्त्र स्थानिपदादग्नेरनुपस्थानम् । किन्तु लक्षण या प्रजापत्युपस्थितिरेव स्वादिल्याशयः । ननु मन्त्रवर्णावगतानिदेवतया प्रजापतिबाध एव कुतो न स्यादित्यत्र विनिगमकमाइ चतुर्था होति । देवतात्वस्य चतुर्यवगतत्वे मन्त्र वर्षावगतत्वे वा की विशेष इत्यत्राह तवेति । वयोश्चतुर्थीमन्त्र वर्ण यामध्य इत्यर्थः । चतुर्थोतो देवताप्रतीतिरस्येव मन्त्र व पत्तु न देवतात्वं प्रतीयत इति वक्ष्यमाणेनान्वयः । चतुर्थीती देवताप्रतीतोजप्रदर्शनायाह सास्य देवतेति । देवतात्वे देवताप्रतिपादकत्वे । तद्धितस्परणवत् तद्धि तमन्य यानुशासनवत् । चतुर्थीस्मरणं चतुर्दानुशासनम् । चतुर्थ्या देवतात्वे अनुशासनाभावं प्रतिपादयति सम्प्रदाने चतुर्थीति। इति एतत्सूचे छ । त्यज्धानेति । अत्र उद्देश्यत्वं तस्येदमित्यारोपशानविषयत्वम् । तेन सम्प्रदाके For Private And Personal

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474