Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
२०६
मानत्वेनाग्निहोत्रशब्दः कम्मैनामधेयमिति यावत् । तथाहि विधिना तावत्तदेव विधेयं यत् प्रकारान्तरेणाप्राप्तम् । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । अग्निहोत्रशब्दस्य गुणविधित्वे यो गुणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः ।
कथमिति चेत् शृणु । यदि तावदग्नौ होत्रमस्मिनिति सप्तमोसनासमाश्रित्य होमाधारत्वेनाग्निर्विधेय इत्युच्यते तदा यदाहवनीये जुहोतीत्यनेनैव प्राप्तत्वाद्दिध्यानर्थक्यम् ।
अथाग्नवे होत्रमस्मिन्निति चतुर्थीसमासमाश्रित्य अग्निरूपदेवता अनेन समर्प्यत इति तत्र शास्त्रान्तरेण प्राप्तत्वात् । किन्तच्छास्त्रान्तरमिति चेत् । श्रत्र केचित् । यदग्नये च प्रजापतये च सायं जुहोतीति शास्त्रान्तरेण होमानुवादेनाग्नि प्रजापत्योविधानान्नाग्निहोत्रपदं देवतासमर्पकम् |
यावदिति । व्यक्तोऽर्थ इत्यर्थः । तत्प्रख्यशास्त्र सहावे गुणविधित्वं कुतो नेत्यतस्तद्दर्शयति तथाहति ।
विधेः प्रमाणान्तरप्राप्तविधायकत्वे हेतुमाह अप्राप्त इति । अप्राप्ते प्रमाणान्तरेणानवगते पदार्थे शास्त्रं तद्दिधायक वाक्यम् अर्थवत्मार्थकम् । तथाच प्राप्तांशविधायकशास्त्र मनर्थकमिति भावः । यो गुपोऽग्रिरूपः । तेन अग्निहोत्रं जुहोतीति वाक्येन । शास्त्रान्तरेण प्राप्त इति । तथाच तदिधायकत्वं विधेरानर्थक्यमिति भावः ।
२७
For Private And Personal
कथमिति । कथं प्राप्त इत्यर्थः । प्राप्तिं प्रतिपादयति खिति । होमस्याधार भूत: अग्निर्देवता वा भवता विधीयताम् उभययैव शास्त्रान्तरपरिप्राप्तत्वादानर्थक्यमिति प्रदर्शनाय आधे परिप्राप्तत्वं प्रतिपादयति यदि तावदिति । सप्तमीसमासं सप्तम्यन्तपदपूर्वकव्यधिकरणबहुव्रीहिसमासम् । प्राप्तत्वात् होमाधारत्वेनाग्रेः प्राप्तत्वात् ।
हितीयमाशङ्क्य निराकरोति श्रथेति । चतुर्थीसमासं चतुर्थ्यन्त पदपूर्वकव्यधिकरणबहव्रीहिसमासम् । निराकरोति तन्नेति । प्राप्तत्वात् अग्रे देवतात्वेनापि प्राप्तत्वात् । शास्त्रान्तरं पृच्छति किन्तावदिति । अत्र प्रश्ने उत्तरमाह अत्र केचिदिति । शास्त्रान्तरेण अग्निहोत्रयागप्रकरणोथेन । विधानादिति । देवताखेनेति शेषः । चतुर्य्या देवतात्वावगमात् ।
.

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474