Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
विधाने वाक्यभेदात्। प्रकृतस्य यागस्य फलाकाझाया अनिवृत्तः। विखजिन्यायेन फल कल्पने गौरवम् ।
दधिमनित्याद्युत्पत्तिवाक्येनेतस्याधिकारवाक्यस्य प्रतिपन्नकवाक्यताबाधेन वाक्य भेदप्रसङ्गाच्च । चित्राशब्दस्य तु कम्मनामधेयत्वे प्रकृतस्य कम्मण: फलाकाङ्क्षस्य फलसम्बन्धमात्रकरणान वाक्यभेदः ।
प्रकृताया इष्टेरनेकद्रव्यकत्वेन चित्राशब्दस्य तबोपपत्तेः । तसिद्धं वाक्यभेदभयाचित्राशब्दः कम्मनामधेयमिति ।
अग्निहोत्रं जुहोतीत्यत्र अग्निहोत्रशब्दस्य कम्मनामधेयत्वं तप्रख्यशास्त्रात् । तस्य गुणस्य प्रख्यापकस्य शास्त्रस्य विद्य..
प्रकृतस्येति । यत्प्रकरणे चित्रया यजेत्यानातं तस्य प्राजापत्ययागस्वेत्यर्थः। ननु फलाकाञ्चायां प्राजापत्ये टेः स्वर्गफलकत्वं कल्पनीयं विश्वजिता यजेतेत्यवेवेत्यत माह विश्वजि. श्यायेनेति। गौरवम् अध्याहारकल्पनागौरवम् ।
पिच उत्पत्तिवाक्यस्य स्व प्रकरणीयवाक्यैः सह कवाक्यतै व न्याय्या। एवञ्च यदि प्राजापत्येष्टिप्रकरणपठितस्यापि चित्ररीति वाक्यस्य यागान्तरौयगुणनिधित्वं मन्यते तदा तेन वाक्येन सह प्राजापत्योत्पत्ति वाक्यस्य एक महावाक्यताविरहात् तदितरप्रकरणपठितवाक्यैरेव सह एकमहावाक्यत्वात् चित्रावाक्यस्य च सन्महावाक्य घटक त्वाभावादाक्यभेद: स्यादित्याह दधिमध्विति । नामधेयत्वपचे वाक्य भेदाभावं प्रतिपादयति चित्राशब्दस्येति ।
ननु प्रानापत्ये टेशिवानामकत्वं कथमुपपन्नमित्यत आह प्रक्तताया इति। चित्राशब्दस्थेति। नानाद्रव्यार्थ कलादिति भावः । वाक्यभेदभयनिबन्धनं नामधेयत्वमुपसंहरति तत्मिमिति ।
सत्प्रख्यशास्त्र वशानामधेयत्वं दर्शयति अग्निहोत्रमिति। नन्वयमग्निरूपगुण विधायको मनामधेयमियत आह तत्प्रख्यशास्त्रादिति । सं विधिमितगुणं प्रचष्टे वतीति तत्प्रख्यम् । तथाविधशास्त्रादित्यर्थः । तत्प्रत्यशास्त्रादित्यस्य स्वयमेवैतमथे व्यक्तं दर्शयति तस्येत्यादि ।
For Private And Personal

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474