Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१८८
www.kobatirth.org
न्यायप्रकाशः
Acharya Shri Kailashsagarsuri Gyanmandir
मचविधिपरम्, तस्य रागतः प्राप्तत्वात् । नापि नियमपरम् पञ्चनखापञ्चनखभक्षणस्य युगपत्प्राप्तेः पक्षे प्रात्यभावात् । श्रत इदमपञ्चनखभचणनिवृत्तिपरमिति भवति परिसङ्ख्याविधिः ।
सा च परिसङ्ख्या द्विविधा । श्रौती लाक्षणिकी चेति । तत्र अत्र वावपन्तीत्यन श्रौती परिसङ्गया । एवकारेण पवमानातिरिक्तस्तोत्र व्यावृत्तेरभिधानात् ।
wrea स्मृत्यन्तरे शशकः शल्लको गोधा खड़ी कून्तु पञ्चमः । भक्ष्यान् पञ्चनखेष्वाहुरित्यादिना पञ्चानामेव भक्ष्यत्वमुक्तम् ।
•
भचणविधिपरं शशका दिपचनख पञ्चकभक्षयविधायकम् । रागत इति । रागप्राप्तस्याप्राप्तत्वाभावेन विधानासम्भवादिति भावः । अपूवविधित्वं निराकृत्य नियमविधित्वमपि निराकरोति नापीति । नियमपरं पञ्चनखपञ्चकभक्षणा वश्यम्भा व विधायकम् " तथात्वे बाधकमाह पश्चमखापश्चनखेति । पञ्चविधपश्ञ्चनख तदितरपञ्चनखेत्यर्थः । युगपप्राप्तेः युगपत्प्राप्तियोग्यत्वात् । पचे प्राप्तप्रभावात् पाक्षिकप्राप्तप्रभावात् । शशकादिपञ्चमखेतरपञ्चनखभक्षणप्राप्तौ शशकादिपञ्चनखपञ्चकभचणस्यावाधितत्वे नाप्राप्त प्रभावादिति यावत् । अत इति । raiser नापूर्वविधित्वं नापि नियमविधित्वं सम्भवति प्रत इत्यर्थः । प्रकारान्तराभावादिति भावः । इदं पश्च पश्चनखा भच्या इति वाक्यम् । अपञ्चनखेति । शशका दिपञ्चविधपश्चमखेत रपञ्चनखेत्यर्थः । परिसप्राविधिरिति । परि या निर्दिष्टेतरनित्तेर्विधिरित्यर्थः । अन्ययोगव्यवच्छेदको विधिरिति यावत् ।
परियां विभजति सा चेति । हैविध्यं दर्शयति श्रतीति । शब्दाभिधेयेत्यर्थः । therefणको लक्षणया बोध्या । श्रौतसुदाहरति तचेति । तयोः श्रीतीलाचणिक्यमध्ये यर्थः । पच ह्येवेति ।
चायं विस्तरः । अस्ति कचित् प्रकृतिभूती यागविशेषः । तत्र पवमानादिसंज्ञकनानास्तोमलचणानि सामानि गेयत्वेन विहितानि । तस्यां प्रकृतौ सोमाख्यमन्त्राणं यावत्यः सप्रा निर्दिष्टास्तविकतिभूतक्रतुषु कचिदधिकमन्त्रसङ्ख्या विचिता । कुत्रचित प्राकृतमन्त्रसङ्घप्रातो न्यूनसङ्ख्या विहिता । एकविंशेनातिरात्रेण प्रजाकामं याजयेत् । त्रिवेनोजस्कामम् | एकविंशेन प्रतिष्ठाकामम् । दाचिंशाः पवमाना अभिषेचनीयस्येत्यादि श्रुतिभिः । पवमानादयः श्रीमाख्य सामविशेषाः । तदुक्तं भाष्ये दशमाध्यायपश्चमपाद-
For Private And Personal

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474