Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya

View full book text
Previous | Next

Page 368
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८४ न्यायप्रकाश:। तसिद्ध फलस्वाम्यबोधको विधिरधिकारविधिरिति । तदेवं निरूपितं चतुई। भेदनिरूपणन विधेः प्रयोजनवदर्थपर्यवसानम् । मन्त्राणाञ्च प्रयोगसमवेतार्थस्मारकतया अर्थवत्त्वम्। न तु तदुच्चारणमदृष्टार्थ दृष्टे सम्भवति अदृष्टस्याय्यत्वात् । न च दृष्टस्य प्रकारान्तरेणापि सम्भवात् मन्त्रानानमन. थकम् । मन्वैरेव स्मर्तव्यमिति नियम विध्याययणात् । साधनयस्य पक्षप्राप्तौ अन्यतरस्य साधन स्याप्राप्ततादशायां यो विधिः स नियमविधिः। अधिकारविधिनिरूपणमुपसंहरति तदेवमिति । विधिमन्वनामधेयनिषेधार्थवादभेदेन पञ्चविधत्वेनोद्दिष्टेषु वेदमागेषु विधिनिरूपणेन तेषां धर्म प्रतिपादकत्वं प्रदर्श्य उद्देश क्रमप्राप्त मन्त्राणामपि अर्थवत्त्व प्रदर्शनेन धर्मप्रतिपादकत्वं निरूपयति मन्त्राणाञ्चेति । प्रयोगति । प्रयोगसमवेत: अनुष्ठानोपयोगी यः अर्थ स्तत्मारकतया तदुपस्थापकतयेत्यर्थः । अर्थ वक्त्वं प्रयोजनवत्त्वम् । मन्त्रलक्षणन्तु यत्राभिथुक्तानां मन्नत्वेन प्रसिद्धिः स मन्त्र इति शास्त्रदोपिकोक्तम् । अदृष्टार्थमदृष्टमात्रार्थम् । लेन बञ्चारणं दृष्टादृष्टायमिति सिशति । अतएवाग्रे नियमापूर्वम्वोकारः सन क्वते । दृष्टे दृष्टफले । अदृष्टस्य अष्टमात्रस्य । प्रकारान्तरेण इदमेवं कुवित्याधुपदेष्ट वाक्या. दिना। मन्त्रामानं मन्त्रोच्चारणम् । सार्थक्य माह मन्त्रैरैवेति । एवकारेण प्रकारान्तरेण दृष्टफलीपपत्तिनिराकृता । नियमेति। तथाच नियमापूवार्थ मन्त्रोच्चारणमावश्यकं मन्त्र स्थार्थ स्मरणादृष्टीभयफलकत्वादिति भावः। अतएव वाचि कति: "ततश्वीपायान्तराग्य प्रमाण कत्वानिवर्तन्ते नियमादृष्ट सिद्धिय । मन्तैरेव स्मत्वा कृतं कर्म अभ्य दयकारि भवतीत्य वधार्यते ।" इत्यभिहितम् । मन्त्र रेव मार्तव्यमित्यम नियमरूपत्व प्रदर्शनाय नियमविधेल क्षणमाह साधनदयस्येति । परस्परनिरपेक्षयेति शेषः । पक्षप्राप्तौ एकतरस्य साधनस्या श्रयणीयत्वेनीपस्थिती । अप्राप्ततेति । रागाभावादाश्रयणीयत्वेनानुपस्थितिदमायामित्यर्थः । यो विधिः पाय For Private And Personal

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474