Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३४४
बृहत्कल्प-छेदसूत्रम् -२-२/७९
तदाऽपि मासलघु । इदमेव भावयति[भा.३६६६] अमितरं व बाहिं, बाहिं अभितरं करेमाणे ।
परिभोगविवच्चासे, आवजइ मासियं लहुअं॥ कृ-अभ्यन्तरपरिभोग्यं-सौत्रिकंकल्पं बहि कुर्वन्' प्रावृण्वन् बहिपरिभोग्यं वा-और्णिकमभ्यन्तरं कुर्वन् परिभोगव्यत्यासं करोति, तत्र चापद्यतेलघुकम् । यतएवमतः सौत्रिकंकल्पमन्तः प्रावृणुयात्, और्णिकं तु बहि । एष विधिपरिभोग उच्यते । अत्र विधीयमाने गुणानुपदर्शयति[पा.३६६७] छप्पइय-पनगरक्खा, भूसा उज्झायणा य परिहरिया।
सीतत्ताणं च कतं, खोम्मिय अमितरे तेने ॥ वृ-और्णिके ह्यन्तः परिभुज्यमानेषट्पदिकाः संसज्येरन्, ताः सौत्रिकमन्तः प्रावृण्वता रक्षिता भवन्ति । और्णिकं चान्तः परिभुज्यमानं मलीमसं भवति, तत्र च पनकः संसज्यते, अतो विधिपरिभोगे पनकस्यापि रक्षा कृता भवति । सौत्रिकेण च बहि प्रावृतेन विभूषा भवेत् । तथावस्त्रमहर्निशमपि परिभुज्यमानं मलक्षम-न मलीमसं भवति, कम्बली तु परिभुज्यमाना मलीमसाजायते, मलीमसतया च दुर्गन्धा, अतो विधिपरिभोगे “उज्झायणा" दुर्गन्धता साऽपि परिहता । सौत्रिककल्पगर्भया च कम्बलिकया प्राब्रियमाणया शीतत्राणं कृतं स्यात् । एतेन कारणकलापेन क्षौमिकं' न प्राप्यते ततः किं कर्तव्यम् ? इत्याह[भा.३६६८] कप्पासियस्स असती, वागय पट्टे य कोसियारे य।
असती य उन्नयस्सा, वागत कोसेज्ज पट्टे य॥ वृ- कासिकस्वाभावे वल्कजम्, तस्याभावे पट्टवस्त्रम्, तदप्राप्तौ कौशिकारवस्त्रमपि ग्रहीतव्यम् । अथौर्णिकंन प्राप्यते तत और्णिकस्य स्थाने प्रथमवल्कजंततः कौशेयंततः पट्टजमपि ग्राह्यम् । यद्वा पट्टशब्देनात्र तिरीटपट्टकमुच्यते । चशब्दादतसी-वंशीयमयमपि ग्रहीतव्यम् ।।
अथ प्रावरणे गणनाविधिमाह[भा.३६६९]न उन्नियं पाउरते तु एकं, दोन्नी जता खोम्मिय उन्नियं च ।
दो सुत्ति अंतो बहि उन्नितीसु, दुगादि उन्नी वि बहिं परेणं ॥ वृ- और्णिकं कल्पमेकं न प्रावृणुते, अर्थादापन्नं सौत्रिकमेकमपि प्रावृणुयात् । यदा तु द्वौ कल्पौ प्रावृणोति तदा ‘क्षौमिकं सौत्रिकमन्तः द्वितीयं पुनरौर्णिकं बहि प्रावृणुयात्। त्रिषु कल्पेषु प्रावरीतुमिष्टेषु द्वौ सौत्रिकावन्तः एकं त्वौर्णिकं बहि प्रावृणुयात् । अर्थौर्णिकान् द्व्यादीनपि प्रावरीतुमिच्छति ततो द्वित्रिप्रभृतयोऽप्यौर्णिका बहि सौत्रिकात् परतः प्रावरणीयाः ॥
अथ वस्त्रग्रहणे विधिमाह[भा.३६७०] पंचण्हं वत्थाणं, परिवाडीगाए होइ गहणं तु ।
उपरिवाडी गहणे, पच्छित्ते मग्गणा होइ । वृ- ‘पञ्चानां' जङ्गिकादीनां वस्त्राणां परिपाट्या ग्रहणं कर्त्तव्यम् । परिपाटिमि-पूर्वं काासिकौर्णिकं च, तदभावे वल्कज-पट्टजादिकमित्यादिरनन्तरोक्तः क्रमः । तामुल्लङ्घय उत्परिपाट्या ग्रहणे प्रायश्चित्तस्य मार्गणा भवति । तद्यथा-जघन्यमुपधिमुत्परिपाट्या गृह्णाति पञ्चरात्रिन्दिवानि, मध्यमे मासलघु, उत्कृष्ट चतुर्लघवः ॥ एतदेव भावयति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516