Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८४
-
-
बृहत्कल्प-छेदसूत्रम् -२-३/९५ प्रकृतिरेषा यत् तथाविधज्ञानविकलोऽप्येष औद्धत्यमुद्वहति ।।क्षपकः प्राह[भा.४३६३] मूलेण विना हु केलिसे, तलु पवले य घने य सोभई।
न य मुलविभिन्नए घडे, जलमादीणि धलेइ कुण्हुई। कृ-मूलेन विना 'तरु' वृक्षः चशब्दावपिशब्दार्थो, 'प्रवरोऽपि प्रधानोऽपिसहकारादिरपीत्यर्थः, 'घनोऽपि' पत्रबहलोऽपिकीशःशोभते? नकीद्दगपीतिभावः; एवं विनयमूलविकलोधर्मोऽपि न शोभां बिभर्ति । तथा 'न च' नैव मूले-बुध्ने विभिन्नो घटो जलादीनि वस्तनि क्वचिदपि धारयति, एवं धर्मघटोऽपि विनयमूले सातछिद्रो न किमपि ज्ञानादिजलं धारयितुमिष्टे ।
अतोऽहं विनयं कारयामीति प्रक्रमः॥ [भा.४३६४] किंवा मए न नायं, दुविहे गहणम्मिजं जहिं कमती।
भन्नइ अभिनवगहणं, सच्चित्तं तेन न विन्नायं॥ वृ-सचित्ता-ऽचित्तभेदाद् द्विविधेऽपि ग्रहणे यद् यत्राभिनवंपुराणं वा क्रामति तत् तत्र मया किं वा न ज्ञातं येनैवं 'न जानासि ग्रहणस्वरूपम्' इत्याधभिधीयते? । इतरः प्रतिब्रूते-भण्यते अत्रोत्तरम्-अभिनवं सचित्तग्रहणं त्वया न विज्ञातम् ॥ तच्चेदम्- . [भा.४३६५] अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसु ।
पवावणाअनरिहा, अनला एएत्तिया वुत्ता ॥ [भा.४३६६] अडयालीसं एते, वज्जित्ता सेसगाण तिण्हं पि।
अभिनवगहणं एयं, सच्चित्तं ते न विनायं ॥ वृ- 'पुरुषेषु' पुरुषविषयाः “बाले वुड्ढे नपुंसे य०" इत्यादिगाथाद्वयोक्ता अष्टादश भेदाः, स्त्रीषुत एव गुर्विणी-बालवत्सासहिताविंशतिर्भेदाः, नपुंसकेषुतु“पंडए वाइएकीवे." इत्यादयो दश भेदाः प्रव्राजनाया अनर्हा-अयोग्याः । अत एव “एएत्तिय"त्ति एते एतावन्तो भेदाअनला इति निशीथाध्ययने उक्ताः, “अली भूषण-पर्याप्ति-वारणेषु" इति धातुपाठाद् अपर्याप्ताः, प्रव्रज्यापरिपालनेऽसमर्था इत्यर्थः ॥ एतान् सर्वसङ्ख्यया अष्टाचत्वारिंशतं भेदान् वर्जयित्वा शेषाणां त्रयाणामपि' पुरुष-स्त्री-नपुंसकानांप्रव्राजनं कर्तुं कल्पते । एतदभिनवग्रहणं सचित्तं "ते" त्वया न विज्ञातम् । एवं तेनोक्ते सति क्षपकः ‘सती नोदना' इत्यभिधाय प्रवृत्तस्तथैव यथारत्नादिकं वस्त्रप्रदानं कर्तुमिति॥
मू. (९६) कप्पइ निग्गंथाणवा निग्गंधीणवाआहारायणियाए सेज्जासंथारएपडिग्गाहित्तए। वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.४३६७] घेत्तं जहक्कमेणं, उवही संथारएसु ठवयंति।
तेसि पि जदा गहणं, तं पिहु एमेव संबंधो॥ वृ-यथारलाधिकक्रमेणोपधिं गृहीत्वा ततस्ते स्वस्वसंस्तारकभूमीषु स्थापयन्ति । तेषामपि च' संस्तारकाणां यदा ग्रहणं तदा तदपि ‘एवमेव' यथारत्नाधिकं कर्तव्यम् । एष पूर्वसूत्रेण सह सम्बन्धः॥ __अनेन सम्बन्धेनायातस्यास्य व्याख्या- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथारलाधिकं शय्यासंस्तारकान् प्रतिग्रहीतुमिति सूत्रसङ्केपार्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/58d72c5eee4e227709040454244247230c19e64e3a912d874504ac5787a3b1f3.jpg)
Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516