Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 485
________________ ४८२ . बृहत्कल्प-छेदसूत्रम् -२-३/९५ अथवा अभिनवग्रहणमिदमनेकविधम्[भा.४३५५] जायण निमंतणुवस्सय, परियावन्नं परिढविय नटुं। पम्हट्ट पडिय गहियं, अभिनवगहणं अनेगविहं॥ वृ-याच्या-अवभाषणम्, निमन्त्रणा-गृहस्थानामभ्यर्थना, तत्पुरस्सरं यद् वस्त्रादेर्ग्रहणम्, यचोपाश्रये 'पर्यापन्नस्य' पथिकादिभिर्विस्मृत्यापरित्यक्तस्य वस्त्रादेग्रहणम्, यच्च परिष्ठापितस्य भूयः कारणे ग्रहणम्, एवं 'नष्टं' हारितं “पम्हुटुं" विस्मृतं 'पतितं' हस्तात् परिभ्रष्टं 'गृहीतं' प्रत्यनीकेन बलादाच्छिद्य स्वीकृतम्। एतेषांपुनर्लब्धानां यद् ग्रहणमेवमादिकमनेकविधमभिनवग्रहणं मन्तव्यम्॥ अथ याच्या-निमन्त्रणाग्रहणयोर्विधिमतिदिशन्नाह[भा.४३५६] जो चेव गमो हेट्ठा, उस्सग्गाई वनिओ गहणे। दुविहोवहिम्मि सो चिय, कास त्ति य किं ति कीस त्ति ॥ वृ-य एव ‘गमः' प्रकारः ‘अधस्तात्' पीठीकायाम् उत्सर्गादिको वस्त्रग्रहणविषयो वर्णितः स एवात्र द्विविधोपधेः' ओधिकौपग्रहिकलक्षणस्य ग्रहणे 'कस्य सत्कमेतद् वस्त्र-पात्रादिकं पूर्वमासीद् ? भविष्यति वा? कस्माद्वा प्रयच्छसि?' इति पृच्छात्रयपरिशुद्धोद्रष्टव्यः । उपाश्रयपर्यायपन्नवस्त्रादिग्रहणविषयस्तु विधिरिहैवोद्देशके पुरस्तादभिधास्यते । परिष्ठापितादेस्तु यथा कारणतो भूयोऽपि ग्रहणं क्रियते तथा व्यवहाराध्ययने मणिष्यते॥ गतमभिनवग्रहणम्।अथ पुराणग्रहणम्, तच्च द्विधा-उपस्थापनाग्रहणंउपस्थापितग्रहणंच। तत्राद्यं तावदाह[भा.४३५८] कोप्परपट्टगगहणं, वामकराणामियाए मुहपोत्ती। रयहरण हत्थिदंतुन्नएहि हत्थेहवुट्ठाणं॥ वृ-कूपराभ्यां चोलपट्टकस्य ग्रहणं कृत्वा वामकरसत्कयाऽनामिकया मुखपोतिकां गृहीत्वा रजोहरणं हस्तिदन्तोन्नताभ्यांहस्ताभ्यामादायोपस्थापनकर्तव्यम्, शैक्षस्यव्रतस्थापना विधेयेत्यर्थः॥ अथोपस्थापितग्रहणमाह[भा.४३५८] उवठावियस्स गहणं, अहभावे चेव तह य परिभोगे। एककं पायादी, नेयव्वं आनुपुवीए॥ ' -उपस्थापितस्य यद्उपकरणग्रहणंतद्विधा-यथाभावः परिभोगश्च। अनेन चद्विविधेनापि ग्रहणेनैकैकं पात्रादिकम् 'आनुपू' परिपाट्या नेत्वयं ग्रहीतव्य ॥ इदमेव भावयति[भा.४३५१] पडिसामियं तु अच्छइ, पायाईएस होतऽहाभावे। . सहव्व पाण भिक्खा निल्लेवण पाय परिभोगो॥ इयत् पात्रादिकं 'प्रतिस्वामित' विवक्षितसाधुलक्षणेन स्वामिना प्रतिगृहीतं सद् आस्ते न तदानीं परिभुज्यतेएषयथाभावो भवति, स्वपरिग्रहेधारणमित्यर्थः।परिभोगोनामयत् पात्रादि यस्यां वेलायां परिभुज्यते तत्र सत्-शोभनमाचार्यादिप्रायोग्यं यद् द्रव्यं यच्च पानकं मैक्षं चात्मनो योग्यंतत्पात्रेगृह्यतेनिर्लेपनंच-आचमनंच तेन विधीयतेएषपात्रस्यपरिभोगः ।इहचपात्रशब्देन For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516