Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देश : ३, मूलं- ९६, [भा. ४३६७ ]
अथेदमेव सूत्रं विवरीषुराह[भा. ४३६८]
सेज्जासंथारो या, सेज्जा वसही उ थाण संथारो । पुव्वहम्मि उ गहणं, अगेण्हणे लहुगो आणादी ||
वृ- शय्यासंस्तारो नाम शय्या - वसतिस्तस्यां यत् 'स्थानं' शयनयोग्यावकाशलक्षणं स शय्यासंस्तारक उच्यते । तस्य च शय्यासंस्तारकस्योपाश्रयं प्राप्तैः पूर्वाह्णवेलायामेव ग्रहणं कर्त्तव्यम् । अग्रहणे मासलघु प्रायश्चित्तम्, आज्ञादयश्च दोषाः ॥ [ भा. ४३६९]
चोयगपूच्छा दोसा, मंडलिबंधम्मि होइ आगमनं । संजम - आयविराधन, वियालगहणे य जे दोसा ॥
वृ- अत्र नोदकः पृच्छां करोति-यदि पूर्वाह्न एव ग्रामं प्राप्तास्ततस्तदैव शय्यासंस्तारकमपि गृह्णन्तु, वयमप्येतत् प्रतिपद्यामहे; परं यदि भक्तवेलायां प्राप्तास्तदा प्रथमं भिक्षां पर्यटन्तु, ततो बहिरेव समुद्दिश्य चरमपौरुषीप्रत्युपेक्षणां कृत्वा स्वाध्यायं च विधाय विकालवेलायां ग्रामं प्रविशन्तु । सूरिराह - "दोस'' त्ति बहिर्भुञ्जनानां बहवो दोषाः । कथम ? इत्याह- 'मण्डलीबन्धे' चिलिमिलिकां दत्त्वा मण्डलीरचनया भोजने विधीयमाने कुतूहलेन सागारिकाणामागमनं भवति, तैः सहासङ्घडे क्रियमाणे संयमाSSत्मविराधना । विकाले च वसतेर्ग्रहणे ये दोषा भवन्ति तन्निष्पन्नं प्रायश्चित्तं भवतीति द्वारागाथासमासार्थः ॥
सम्प्रतमेनामेव विवरीषुराह
[भा. ४३७०]
४८५
अइभारेण व इरियं, न सोहए कंटगाइ आयाए । • भत्तट्ठिय-वोसिरिया, अतिंतु एवं जढा दोसा ।।
वृ-परः प्राह-भक्तवेलायां प्राप्तैस्तावत् प्रथमतो भक्तं ग्रहीतव्यम्, अन्यथा वेलातिक्रमे भक्तपानलाभो न भवेत् । ततो भक्त - पानं गृहीत्वा वसतिं गवेषयित्वा यदि तदानीमेव तत्र प्रवेशः क्रियते तदा भक्त-पानोपकरणसत्को यो अतिभारस्तेन वाशब्दस्यानुक्तसमुच्चयार्थतया बुभुक्षया तृष्परितापनया चोपयोगमप्रयच्छन्तः संयमे ईर्यां न शोधयेयु-, आत्मनि कण्टकादिकं न पश्येयुः, एवं च यथाक्रमं संयमा-ऽऽत्मनोर्विराधना । ततः 'भक्तार्थि-व्युत्सृष्टाः' पूर्वं भक्तार्थिताः - बहिरेव समुद्दिष्टास्ततो व्युत्सृष्टाः कृतपुरीष-प्रश्रवणोत्सर्गा सन्तो ग्रामम् 'अतियन्तु' प्रविशन्तु, एवं हि 'दोषाः ' संयमा - ऽऽत्मविराधनालक्षणाः परित्यक्ता भवन्ति ॥
अथाचार्य प्रत्युत्तरयति
[भा. ४३७१] आयरियवयण दोसा, दुविहा नियमा उ संजमा - SSयाए । aas को वा सामी, असंकडं मंडलीए वा ।।
वृ- आचार्यस्य वचनमिदम्-त्वदुक्तनीत्या बहिर्भुञ्जानानां नियमाद् 'द्विविधाः' संयमाssत्मविराधना (लक्षणाः) दोषा भवन्ति । तथाहि तैस्तत्र भक्त - पानमानीतं सागारिकाश्च कुतूहलवशात् तद्दर्शनार्थमागताः, ततो यदि तावन्तं कालं भक्त - पानं धारयन्तस्तिष्ठन्ति तदा भारेण महती परितापना भवेत् सूत्रार्थयोश्च परिहाणिरुपजायेत । अथ सागारिकान् ब्रुवते - 'व्रजतयूयम्' ततोऽधिकरणं भवति । अथवा ते सागारिका एवमुच्यमाना ब्रवीरन्-कोऽस्य वृक्षस्य देवकुलस्य वा स्वामी ये चास्माकं सम्मुखं 'व्रजत' इति भणत ? । एवमसङ्घडे तैः सह सञ्जाते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bf48d9a65404b056a7bc385a03e49772ccd1e7355b12224578b3f447041db4f9.jpg)
Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516