Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 492
________________ उद्देशक : ३, मूलं - ९६, [ भा. ४३८५ ] [भा. ४३८५ ] कोट्ठग सभा व पुव्वं, काल-वियाराइभूमिपडिलेहा । पच्छा अतिंति रत्ति, अहवण पत्ता निसिं चेव ।। वृ- 'कोष्ठकः ' आवासविशेषः 'सभा' प्रतीता, एवमादिकं यत् 'पूर्वं' भिक्षां पर्यटभि प्रत्युपेक्षितं तत्र कालग्रहणयोग्यां भूमिं विचारस्य च संज्ञाया आदिशब्दात् कायिक्याश्च भूमिं सूर्ये ध्रियमाण एव प्रत्युपेक्षन्ते । ततः पश्चात् सर्वेऽपि वसतौ 'रात्री' प्रदोषसमये 'अतियन्ति' प्रविशन्ति । "अहवण"त्ति अथवा ते साधवस्तत्र निशायामेव प्राप्ता भवेयुः ॥ ततः को विधिः? इत्याह [भा. ४३८६] गोम्मिय भेसण समणा, निब्भय बहि ठाण वसहिपडिलेहा । सुन्नघर पुव्वभणिए, कंचग तह दारुदंडे य ॥ वृ-गुल्मेन-समुदायेन चरन्तीति 'गौल्मिकाः' स्थानरक्षपालाः ते यदि 'भेषणं' वित्रासनं कुर्वन्ति ततो वक्तव्यम् - श्रमणा वयं न स्तेनाः । यदि च स सन्निवेशो निर्भयो भवति तदा "बहि ठाण' ति बहिरेव गच्छस्तावदवस्थानं करोति, वृषभास्तु वसतिप्रत्युपेक्षणार्थं ग्रामं प्रविशन्ति । तत्र च शून्यगृहं पूर्वभणितेन विधिना प्रत्युपेक्ष्य सर्पादिपतनभयाद् गोपालकञ्चुकं परिधाय 'दारुदण्डेन' दण्डप्रोञ्छनकेन वसतिमुपरि प्रस्फोटयन्ति, ततो गच्छः प्रविशति ।। अथ संस्तारकग्रहणविधिमाह [भा. ४३८७ ] ४८९ संथारगभूमितिगं, आयरिए सेसगाण एक्केकं । रुंदाए पुप्फकिन्ना, मंडलिया आवली इतरे ॥ वृ- " आयरिए "त्ति षष्ठी - सप्तम्योरर्थं प्रत्यभेदादाचार्यस्य योग्य संस्तारकभूमित्रयं प्रथमतो निरूपणीयम् तत्रैका निवाता संस्तारकभूमि, अपरा प्रवाता, अन्या निवात- प्रवाता। शेषाणां साधूनां योग्यामेकैकां संस्तारभूमिमन्वेषयेत्। इह च वसतिस्त्रिधा विस्तीर्णा क्षुल्लिका प्रमाणयुक्ता च । तत्र रुन्दा नाम-विस्तीर्णा घङ्गशालादिरित्यर्थः तस्यां 'पुष्पावकीर्णा' पुष्पप्रकरवदवकीर्णाअनियतक्रमा अयथायथं स्वपन्ति येन सागारिकाणामवकाशो न भवति । अथ क्षुल्लिका ततो मध्ये पात्रकाणि कृत्वा मण्डलिकाकारेण पार्श्वतः शेरते । 'इतरा नाम' प्रमाणयुक्ता तस्याम् 'आवल्या' पङ्क्त्या स्वपन्ति ॥ अत्रैव विधिविपर्यासे प्रायश्चित्तमाह [भा. ४३८८ ] सीसं इतो य पादा, इहं च मे वेंटिया इहं मज्झं । जइ अगहियसंथारो, भणाइ लहुगोऽहिकरणादी || वृ- इतो मे शीर्षं भविष्यति, इह मे पादौ भविष्यतः, इह च मे वेण्टिका भाजनानि वा स्थास्यन्ति, एवं यद्यगृहीतसंस्तारको आत्मीयया इच्छया भणति विण्टिकादिकं च स्थापयति तदा लघुमासः प्रायश्चित्तम्; अधिकरणादयश्च दोषा भवन्ति । अधिकरणं नाम-द्वितीयोऽपि साधुरेवमेव ब्रूयात्ममाप्यत्रैव शीर्षादि भविष्यतीति; ततश्चास्थिभङ्गादयो दोषाः ॥ यत एवमतः[भा. ४३८९] Jain Education International संथारगहणीए वेंटियउक्खेवणं तु कायव्वं । संथारो घेत्तव्वो, माया-मयविप्यमुक्केणं ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516