Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः३, मूलं-९६, [भा. ४४१३]
४९५
रंगिद्धिपुरिसनायं, सब्वे तत्थेव मावेति॥ वृ-'चरमः' पर्यन्तवर्ती बहिर्न क्रियते, शैक्षमपि सहायकात्' शिक्षाग्राहकान्न 'वियुगलयन्ति' युगलान स्फेटयन्ति, बहिर्निष्काश्यमानौहितौ बहिर्भावंगच्छेताम्, बहिर्भावगमनतःप्रतिगमनादीनि कुर्याताम्, अतः संस्तारकाः संक्षिप्य तथा प्रस्तरणीयाः यथा 'तयोरपि चरमशैक्षयोः संस्तारको प्रतिश्रयमध्य एव पूर्यते । तथा चात्र रङ्गे ये ऋद्धिमन्तः पुरुषास्तैातम्- दृष्टान्तः कर्तव्यः-यथा रङ्गभूमौ पूर्वप्राकृतजनैराकीर्णायामपिये राजा-ऽमात्य श्रेष्ठिप्रभृतयः प्रधानपुरुषाः पश्चादागच्छन्ति तेषामुपवेशनयोग्यान्अवकाशान्दत्त्वा संक्षिप्ततरावकाशस्थापनेनप्रागुपविष्टाअपितत्रैव माप्यन्ते; एवमस्माकमपि प्राघूर्णकाः प्रधानपुरुषकल्पाः, ततस्तेषां यथायोग्यमवकाशान् दत्त्वा वृषभाः संस्तारकभूमीः संक्षिप्य प्रयच्छन्तः सर्वानपि साधून् तत्रैव मापयन्ति ॥ .
--
--
X
-
-
-
-
-X
-
-
--
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता वृहत्कल्पसूत्रे तृतीयोग्रेशकस्य मूलं-९६ पर्यन्ता
(भद्रबाहुस्वामिना स्वोपज्ञनियुक्ति युक्त) सत्यदासगणि विरचितं भाष्यं
एवं मल्यगिरि-क्षेमकीर्ति आचार्याभ्यां विरचिता वृत्तिः समाप्त॥ | ३५/२ | द्वितीयं छेदसूत्रं-'बृहत्कल्प' अपूर्णः |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516