Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 421
________________ ४१८ बृहत्कल्प-छेदसूत्रम् -२-३/८८ मज्ज-वस-तेल्ल-सप्पी-महुमादीभावियं भयितं ।। वृ-शीतजलभावितं यत् पात्रं तद् ‘अविगते' अपरिणते शीतोदके न गृह्णन्ति । मद्य-वसातैल-सर्पिर्मध्वादिभिस्तु भावितं भक्तं विकल्पितम्।तथाहि-यदि तेषांमद्यादीनामवयवा निशेषा अप्यपनेतुंशक्यन्ते ततो गृह्यते, इतरथा न गृह्यते; अथवा विकटादिभावितं यत्र जुगुप्सितं तत्रन गृह्यते, अज्गुप्सितं तु गृह्यते॥पात्रग्रहण एव विधिमाह[भा.४०३९] ओभासणा य पुच्छा, दिट्टे रिक्के मुहं वहंते य। संसट्टे निक्खित्ते, सुक्खे य पगास दणं ॥ [भा.४०४०] ओमंथ पाणमाई, पुच्छा मूलगुण उत्तरगुणे य। तिट्ठाणे तिक्खुत्तो, सुद्धो ससिणिद्धमादीसु॥ [भा.४०४१] दाहिणकरेण कोणं, घेत्तुत्ताणेण वाममणिबंधे। घट्टेइ तिन्नि वारे, तिन्नि तले तिन्नि भूमीय ॥ [भा.४०४२] तस बीयम्मि वि दिढे, न गेण्हती गेण्हती तु अद्दिढे । गहणम्मि उ परिसुद्धे, कप्पति दिखेहि वि बहूहिं॥ वृ:एताश्चतस्रोऽपि गाथाः पीठिकायां सविस्तरं व्याख्याताः इति नेह भूयो व्याख्यायन्ते॥ गतं चाउलद्वारम् । अथ घन्ययतनाद्वारमाह[मा.४०४३] पच्छित्त पण जहन्नं, तेन उ तब्बुहिए य जयणाए। जहन्ना व सासवादी, तेहि उ जयणेयर कलादी॥ वृ- जघन्यं प्रायश्चित्तं पञ्चकम् तेन यतना जघन्ययतना । कथम् ? इत्याह-'तāध्या' पञ्चकादिवृद्धिरूपया यतनया पात्रकासत्तायां यतन्ते। अथवा सर्षपादीनि बीजानि 'जघन्यानि सूक्ष्माणीत्यर्थः, तैर्युक्तंपात्रकंवक्ष्यमाणया षड्भागकरवृद्धियतनयागृह्णन्ति, 'इतरानितु' बादराणि बीजानि कलाः-घणकास्तदादीनि, आदिशब्दाद् मसूरादीनि च ॥अमुमेवार्थं विवरीषुराह[भा.४०४] छब्भागकए हत्थे, सुहमेसू पढमपव्व पनगं तू। दस बितिए राइदिना, अंगुलिमूलेसु पन्नरस ॥ [मा.४०४५] वीसंतुआउलेहा, अंगुटुंतो य होइ पणुवीसा। . पसयम्मि होइ मासो, चाउम्मासा भवे चउसु॥ - इह हस्तः षड् भागाः क्रियते-तत्र प्रथमपर्वाण्येको भागः, द्वितीयपर्वणि द्वितीयः, अङ्गुलिमूलानितृतीयः, आयुषो रेखाचतुर्थः, अङ्गुष्ठबुध्नंपञ्चमः, अङ्गुष्ठमतिक्रम्य सेषःसर्वोऽपि षष्ठो भागः । एवं षड्भागीकृते हस्ते प्रथमपर्वमात्रेषु सूक्ष्मबीजेषु 'पञ्चकं पञ्चरात्रिन्दिवानि प्रायश्चित्तम्, द्वितीयपर्वमात्रेषु दशरात्रिन्दिवानि, अङ्गुलिमूलेषु पञ्चदशरात्रिन्दिवानि ॥ आयूरेषामात्रेषुविंशतिरात्रिन्दिवानि, अङ्गुष्ठबुध्नमात्रेषुपञ्चविंसतिरात्रिन्दिवानि, प्रसूतिप्रमाणेषु मासलघु, चतुःप्रसृतिप्रमाणेषु चत्वारो मासा लघवः । एवं सूक्ष्मबीजेषु प्रायश्चित्तमुक्तम्, अथ बादरबीजेषु तदेवातिदिशन्नाह[भा.४०४६] एसेव कमो नियमा, थूलेसु विबीयपव्वमारद्धो। अंजलि चउक्क लहुगा, ते चिय गुरुगा अनंतेसु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516