Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४७६
बृहत्कल्प-छेदसूत्रम् -२-३/९५
गिण्हाहि वा जंतुह एत्थ इट्ट, विनासधम्मीसु हि किं ममत्तं ॥ वृ-आर्य ! त्वमेव समान भागान कुरु, ततो यथाक्रमेण वयं ग्रहीष्यामः । यद्वा गृहाण यत् तवामीषां वस्त्राणांमध्ये 'इष्टम्' अभिरुचितम्, विनाशधर्मीणि हि-विनश्चरस्वभावानिवस्त्रादीनि वस्तूनि, अतः किं नाम तेषु ममत्वं विधीयते? ॥
अवमप्युक्तो यदि नोपरमते ततः को विधिः? इत्याह[भा.४३२७] तह वि अठियस्स दाउं, विगिचणोवहिए खरंटणया।
अक्खेसु होति गुरुगा, लहुगा सेसेसु ठाणेसु ॥ वृ-तथाप्यस्थितस्यतस्य तद्अभीष्टं वस्त्र दत्त्वा विवेचनं कर्त्तव्यम्, 'निर्गच्छ मदीयाद्गच्छात्' इति भणनीयमिति भावः । ततो यदिभूयोऽप्युपति-मिथ्यामे दुष्कृतम्, नपुनरेवंविधासयामीति; ततः 'खरण्ट ना' वक्ष्यमाणा कर्तव्या, प्रायश्चित्तं च दातव्यम् । किम् ? इत्याह-'अक्षेषु गुरुका भवन्ति' योब्रवीति अक्षान् पातयित्वा विभजत' तस्य चतुर्गुरुकम्। 'शेषेषुस्थानेषु क्षोत्रकरणाऽऽवलिका-मण्डलिकाविभाजनलक्षणेषु चतुर्लघुकम् ॥
अथ खरण्टनामुपदर्शयति[भा.४३२८] हिरन-दारं पसु-पेसवग्गं, जदा व उज्झित्तु दभे ठितो सि।
किलेसलद्धेसु इमेसु गेही, जुत्ता न कत्तुं तव खिंसणेवं ।। वृ- हिरण्यं च-सुवर्णं दाराश्च-कलत्रं हिरण्य-दारम्, पशवश्च-गो-महिषीप्रभृतयः प्रेष्याश्चकर्मकरास्तेषां वर्ग-समूहः, तमेवमादिकं परिग्रहं 'उज्झित्वा' तृणवत् परित्यज्य यदा किल त्वमेवंविधे 'दमे' संयमे स्थितोऽसि तदा साम्प्रतमेषु वस्त्रषु ‘क्लेशलब्धेषु' प्रभूतगृहपरिभ्रमणादिप्रयासप्राप्तेषु तव गृद्धि कर्तुं न युक्ता । एवं खिंसना तस्य कर्तव्या॥ [भा.४३२९] सम्मं विदित्ता समुवट्ठियं तु, थेरा सि तं चेव कदाइ देज्जा ।
अनेसि गाहे बहुदोसले वा, छोटूण तत्थेव करिति भाए॥ वृ-'सम्यग्' अपुनः करणेन समुपस्थितं विदित्वा ‘स्थविराः' सूरयः कदाचित् तस्यैव तद्' वस्त्रं दधुः । अथान्येषामपि बहूनां तद्वस्त्रग्रहणे ‘ग्राहः' महान् निर्बन्धः, “बहुदोसले वा' प्रभूतदोषवानसौ संयतो बहुभिः सह द्वेषवान्-विरोधविधायी यः स बहुद्वेषवानिति वा, ततस्तस्य दीयमानेऽन्येषां महदप्रीतिकमुपजायते; एवंविधं कारणं विचिन्त्य 'तत्रैव' तेषु वस्त्रषु मध्ये प्रक्षिप्य एकसहशान् भागान् कुर्वन्ति, ततो यथारत्नाधिकं गृह्णन्ति ॥ ___ एवं तावदनेकैरानीतानां वस्त्राणां परिभाजने विधिरुक्तः, अथ क्षपकेणानीतानां तेषामेव विधिमभिधित्सुराह[भा.४३३०] खमए लभ्रूण अंबले, दाउ गुलूण य सो वलिट्ठए ।
बेइ गुलु एमेव सेसए, देह जईण गुलूहिं वुच्चई। [भा.४३३१] सयमेव य देहि अंबले, तवजे लोयइ इत्थ संजए।
इइ छंदिय-पेसिओ तहिं, खमओ देइ लिसीण अंबले ॥ वृ.कोऽपि क्षपकः कुत्रापि भावितकुलादौ ‘अम्बराणि' वस्त्राणि लब्ध्वा यानि 'वरिष्ठानि' सर्वप्रधानानि वासांति तानि गुरुणां दत्त्वा ततो गुरुं ब्रवीति-एवमेव शेषाण्यपि मदानीतानि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516