Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३५
उद्देशक ः ३, मूलं-९०, [भा.४१३२] [भा.४१३२] नाभोग पमादेण व, असती पट्टस्स निग्गया गहणे।
विहिणिग्गतमाहच्च व, बाहाडितधाडणे गुरुगा। वृ-सा कदाचिद् ‘अनाभोगेन' अत्यन्तविस्मृत्या 'प्रमादेन वा' विकथा-निद्रादिप्रमत्ततया अवग्रहपट्टस्यवाअभावेएवमेव भिक्षार्थनिर्गता, एवम् विधिनिर्गता केनचिद्घर्षिता, विधिनिर्गता वा “आहन्छ" कदाचित् प्रच्छन्नेऽवकाशे गृहीता ततो गुरूणां यतनया निवेदनीयम् । अथ सा कदाचिद्बाहाडिता ततोयस्तांघाटयति-निष्काशयतीत्यर्थः तस्य चतुर्गुरुकाः॥कुतः? इत्याह[भा.४१३३] निजूढ पदुठा सा, भणेइ एतेहि चेव कतमेतं ।
राय-गिहीहि सयं वा, तंचपसासंति मा बितियं॥ वृ-सा 'नियूढा' निष्काशिता सती साधूनामुपरि प्रद्वेषं यायात्, प्रद्विष्टा च भणति-एतैरेव श्रमणैरित्थं ममैतत् कृतमिति, ततो न परित्यक्तव्या । येन च धर्षिता तमनवस्थाप्रसङ्गवारणार्थं राज्ञा प्रशासयन्ति, गृहिभिर्वा शिक्षयन्ति । यदि प्रभवस्ततः स्वयमपिशासन्ते, 'माद्वितीयंवारमित्यं प्रवर्ततामयम् इति कृत्वा ।। अथ तस्याः सारणविधिमाह[भा.४१३४] दुविहा नायमणाया, अगीयअन्नाय सन्निमादीसु।
समावे सिंकहिते, सारिती जा थणं पियती॥ वृ-या बाहाडिता सा द्विविधा-ज्ञाता अज्ञाता ज, ज्ञातगर्भा अज्ञातगर्भा चेत्यर्थः । तत्र या अज्ञातासाअगीतार्थायथान जानन्तितथासंज्ञी-श्रावकस्तदादिकुलेषुस्थाप्यते, तेषांसंज्ञिप्रभृतीनां सद्भावः प्रथममेव कथयितव्यः, कथितेच सद्भावे तेमाता-पितृसमानतया तांतावत् 'सारयन्ति' प्राशुकेन प्रत्यवतारेण पालयन्तियावत् तदीयंकल्पस्थभाण्डं स्तन्यं पिबति, स्तन्यपानान निवर्तत इत्यर्थः॥ [भा.४१३५] जत्थ उ जनेन नातं, उवस्सए चेव तत्थ न य भिक्खं ।
किं सक्का उड्डेउं, बेति अगीते असति सढे । वृ-यत्रतुजनेन ज्ञातम्यथा-एषाबाहाडिता, तत्रोपाश्रय एव स्थाप्यते, न श्रावकादिकुलेषु। नचसा भिक्षां हिण्डापयितव्या, किन्तुशेषसाध्वीभि साधुभिर्वातस्याः प्रायोग्यं भक्त-पानमानीय दातव्यम् । यद्यगीतार्था भणन्ति-किमेवमीश्याः सङ्ग्रहः क्रियते?; ततः सूरयो ब्रुवते यदि नाम न साह्यते ततः कथयत किं साम्प्रतमेषा शक्या परित्युक्तुम् ? । अथैवं प्रज्ञापितं अपि ते न प्रतिपद्यन्ते ततः श्राद्धान् प्रज्ञापयन्ति ॥ यथा- .. [भा.४१३६]दुरतिक्कमंखुविधियं, अविय अकामा तवस्सिणी गहिता।
___ को जानति अनस्स वि, हवेज तं सारवेमोनं ।। -खुरवधारणे, 'दुरतिक्रममेव' प्रतिकर्तुमशक्यमेव, केनाप्यनार्येणेदमकार्यविहितम् अतः । किं क्रियते?, अपिच 'अकामा अनिच्छन्ती बलादेव तेन पापात्मना तपस्विनी गृहीता, ततः को जानातिअन्यस्याअप्येवंविधोवृत्तान्तः परवशतया भवेत्, तदेनांसम्प्रति सारयामः' परिपालयाम इत्यर्थः॥ [भा.४१३७] मा य अवनं काहिह, किं न सुतं केसि-सच्चईणं भे। ..
___ जम्मं न य वयभंगो, संजातो तासि अजाणं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/21b67d3ea77528cdf35f71490882ee2670d490ef10407eeebb7c2e9bcd1a733c.jpg)
Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516