________________
४३५
उद्देशक ः ३, मूलं-९०, [भा.४१३२] [भा.४१३२] नाभोग पमादेण व, असती पट्टस्स निग्गया गहणे।
विहिणिग्गतमाहच्च व, बाहाडितधाडणे गुरुगा। वृ-सा कदाचिद् ‘अनाभोगेन' अत्यन्तविस्मृत्या 'प्रमादेन वा' विकथा-निद्रादिप्रमत्ततया अवग्रहपट्टस्यवाअभावेएवमेव भिक्षार्थनिर्गता, एवम् विधिनिर्गता केनचिद्घर्षिता, विधिनिर्गता वा “आहन्छ" कदाचित् प्रच्छन्नेऽवकाशे गृहीता ततो गुरूणां यतनया निवेदनीयम् । अथ सा कदाचिद्बाहाडिता ततोयस्तांघाटयति-निष्काशयतीत्यर्थः तस्य चतुर्गुरुकाः॥कुतः? इत्याह[भा.४१३३] निजूढ पदुठा सा, भणेइ एतेहि चेव कतमेतं ।
राय-गिहीहि सयं वा, तंचपसासंति मा बितियं॥ वृ-सा 'नियूढा' निष्काशिता सती साधूनामुपरि प्रद्वेषं यायात्, प्रद्विष्टा च भणति-एतैरेव श्रमणैरित्थं ममैतत् कृतमिति, ततो न परित्यक्तव्या । येन च धर्षिता तमनवस्थाप्रसङ्गवारणार्थं राज्ञा प्रशासयन्ति, गृहिभिर्वा शिक्षयन्ति । यदि प्रभवस्ततः स्वयमपिशासन्ते, 'माद्वितीयंवारमित्यं प्रवर्ततामयम् इति कृत्वा ।। अथ तस्याः सारणविधिमाह[भा.४१३४] दुविहा नायमणाया, अगीयअन्नाय सन्निमादीसु।
समावे सिंकहिते, सारिती जा थणं पियती॥ वृ-या बाहाडिता सा द्विविधा-ज्ञाता अज्ञाता ज, ज्ञातगर्भा अज्ञातगर्भा चेत्यर्थः । तत्र या अज्ञातासाअगीतार्थायथान जानन्तितथासंज्ञी-श्रावकस्तदादिकुलेषुस्थाप्यते, तेषांसंज्ञिप्रभृतीनां सद्भावः प्रथममेव कथयितव्यः, कथितेच सद्भावे तेमाता-पितृसमानतया तांतावत् 'सारयन्ति' प्राशुकेन प्रत्यवतारेण पालयन्तियावत् तदीयंकल्पस्थभाण्डं स्तन्यं पिबति, स्तन्यपानान निवर्तत इत्यर्थः॥ [भा.४१३५] जत्थ उ जनेन नातं, उवस्सए चेव तत्थ न य भिक्खं ।
किं सक्का उड्डेउं, बेति अगीते असति सढे । वृ-यत्रतुजनेन ज्ञातम्यथा-एषाबाहाडिता, तत्रोपाश्रय एव स्थाप्यते, न श्रावकादिकुलेषु। नचसा भिक्षां हिण्डापयितव्या, किन्तुशेषसाध्वीभि साधुभिर्वातस्याः प्रायोग्यं भक्त-पानमानीय दातव्यम् । यद्यगीतार्था भणन्ति-किमेवमीश्याः सङ्ग्रहः क्रियते?; ततः सूरयो ब्रुवते यदि नाम न साह्यते ततः कथयत किं साम्प्रतमेषा शक्या परित्युक्तुम् ? । अथैवं प्रज्ञापितं अपि ते न प्रतिपद्यन्ते ततः श्राद्धान् प्रज्ञापयन्ति ॥ यथा- .. [भा.४१३६]दुरतिक्कमंखुविधियं, अविय अकामा तवस्सिणी गहिता।
___ को जानति अनस्स वि, हवेज तं सारवेमोनं ।। -खुरवधारणे, 'दुरतिक्रममेव' प्रतिकर्तुमशक्यमेव, केनाप्यनार्येणेदमकार्यविहितम् अतः । किं क्रियते?, अपिच 'अकामा अनिच्छन्ती बलादेव तेन पापात्मना तपस्विनी गृहीता, ततः को जानातिअन्यस्याअप्येवंविधोवृत्तान्तः परवशतया भवेत्, तदेनांसम्प्रति सारयामः' परिपालयाम इत्यर्थः॥ [भा.४१३७] मा य अवनं काहिह, किं न सुतं केसि-सच्चईणं भे। ..
___ जम्मं न य वयभंगो, संजातो तासि अजाणं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org