Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ३, मूलं-९२, [भा. ४२३१]
४५५ स्तारेण बद्धमूलोऽपि चाल्यते, गृहवासं त्याजयित्वा संयमरूपे स्रोतसि प्रक्षिप्य गच्छरत्नाकर प्राप्यत इति भावः ॥ अथ जानाना-ऽजानानविषयं विधिविभागमाह[भा.४२३२] कप्पा-ऽकप्पविसेसे, अणधीए जो उ संजमा चलिओ।
पुव्वगमो तस्स भवे, जाणते जाइनं सुद्धाई। वृ- वस्त्र-पात्रादिविषये कल्पा-कल्पविशेषे अनधीते सति यः संयमात् चलितस्तस्य पूर्वप्राक्तनो गमः-प्रकारो भवति यथा शैक्षगृहस्थस्योक्तः । यस्तु कल्पा-ऽकल्पविधिं जानाति तस्य सर्वाणि शुद्धान्येव ग्रहीतुं कल्पन्ते, न क्रीतादिदोषदुष्टानि ॥
मू. (९३) निग्गंथीएणंतप्पढमयाए संपव्वयमाणीए कप्पइरयहरण-गोच्छ-पडिग्गहमायाए चउहिँ कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । सा य पुब्बोवट्ठिया सिया एवं से नो कप्पइ रयहरण-गोच्छ-पडिग्गहमायाए चउहिं कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । कप्पइ से अहापरिग्गहिएहिं वत्थेहिं आयाए संपव्वइत्तए।
वृ-अस्य व्याख्या प्राग्वत् । नवरं निर्ग्रन्थ्याश्चतुर्भि प्रत्यवतारैः सहितायाः प्रव्रजितुं कल्पते इति विशेषः ।। अथ भाष्यम्[भा.४२३३] एसेव गमो नियमा, निगंथीणं पि होइ नायव्यो ।
जाणंतीणं कप्पति, घेत्तुंजे अधापरिग्गहिते॥ वृ-एष एव गमो निर्ग्रन्थीनामपि भवति ज्ञातव्यः । सा च पूर्वोपस्थिता स्यादिति अत्र सूत्रे तासां कल्पा-ऽकल्पविभागंजानतीनां यानि ‘यथापरिगृहीतानि' शुद्धानि तानि कल्पन्ते ग्रहीतुम्। "जे" इति वाक्यालङ्कारे ॥ [भा.४२३४] समणीणं नाणत्तं, निजोगा तासि अप्पणो चउरो।
चउरो पंच व सेसा, आयरिगादीण अट्ठाए। वृ-निर्ग्रन्थेभ्यः सकाशात् श्रमणीनामिदं 'नानात्वं' विशेष उच्यते-'तासां प्रव्रजन्तीनामात्मनो योग्याश्चत्वारो निर्योगा भवन्ति, शेषास्तु आचार्यादीनामर्थाय चत्वारो वा पञ्च वा । तत्र यदा चत्वारस्तदा एकमाचार्यस्य द्वितीयं प्रवर्तिन्याः तृतीयं गणावच्छेदिन्याः चतुर्थं सङ्घाटकसाध्व्याः प्रयच्छति । यदा तु पञ्च तदा चत्वारस्तथैवाचार्यादीनां पञ्चमः पुनरुपाध्यायस्य योग्य इति चूर्ण्यभिप्रायः । बृहद्भाष्यकारः पुनराह
चत्तारि अप्पणो से, चउरो पंचऽहव सेसगा हुँति।
आयरिय उवज्झाए, पवत्तिनिऽभिसेय संघाडे ।।
पंचेए निजोगा, अभिसेगा वञ्ज हुंति चत्तारि । ति॥ मू. (९४) नोकप्पइ निग्गंथाण वा निग्गंथीण वा पढमसमोसरणुद्देसपत्ताईचेलाइंपडिग्गहित्तए। कप्पइ निग्गंथाण वा निग्गंथीण वा दोच्चसमोसरणुद्देसपत्ताई चेलाइं पडिग्गहित्तए।
वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.४२३५] दिळं वत्थग्गहणं, न पवुत्तो तस्स गहणकालो उ।
ओसरणम्मि अगेझं, तेन समोसरणसुत्तं तु ।। वृ-पर्वसूत्रे वस्त्रग्रहणं दृष्टम्, न च तस्य' वस्त्रस्य ग्रहणकाल उक्तः,कदा कल्पते कदाच न?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d12650ed307ae225af9ccfa7b6380133db1a94fc62ce61bdb45c2ba7a60142eb.jpg)
Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516