Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६२
बृहत्कल्प - छेदसूत्रम् -२-३/९४
चेति द्विविधः, उभयोऽपि शयनार्थं जीवादिरक्षणार्थं च गृह्यते। पीठं छगणादिमयम्, उपवेशनार्थम् । फलकः-चम्पकपट्टादिमयः, शयनोपयोगी । पात्रसत्कश्च 'निर्योगः ' प्रत्यवतारो द्विगुणः । एतानि सर्वाण्यपि तदानीं गृह्यन्ते । अथ शिष्यः प्रश्रनयति
[भा. ४२६४ ] चत्तारि समोसरणे, मासा किं कप्पती न कप्पति वा । कारणिग पंच रत्ता, सव्वेसिं मल्लगादीणं ॥
वृ- आषाढपूर्णिमानन्तरं ये चत्वारः प्रथमसमवसरणे मासास्तेषु ग्रहीतुं कल्पते वा न वा ? । सूरिराह- उत्सर्गतो न कल्पते, द्वितीयपदे क्षेत्रस्याप्राप्तौ अध्वनिर्गता वा आषाढपूर्णिमायां प्राप्तास्ततः संस्ताराद्युपधिं डगलादीनी च पञ्च रात्रिन्दिवानि गृह्णन्ति, पर्युषणाकल्पं च रजन्यामाकर्षन्ति, ततः पञ्चम्यां पर्युषणं कुर्वन्ति । अथ पूर्वोक्तकारणात् पञ्चम्यामेव ते प्राप्ताः ततः पञ्चरात्रं तथैव संस्तारक- डगलादीनि गृह्णन्ति, दशम्यां पर्युषणयन्ति । विशेषचूर्णिकृत् पुनराह ते खेत्ताणं अलंभे आसाढपुन्निमाए चेव ठिया, तेहि य उवही न गहिओ संथारगाई ताहे जाव पंचरत्तं ताव गेण्हंति, पच्छा पंच दिवसे पज्जोसवणाकप्पं कहंति, दसमीए पज्जोसवेंति, एएण कारणेणं कप्पइ पंचरत्तं, अह पंचमीए पत्ता ताहे तहेव पंच रत्तगा वड्ढंति (जाव भद्दवयसुद्धपंचमी) त्ति ।
एवं सर्वेषां मल्लकादीनामुपकरणानामर्थाय कारणिकानि पञ्च रात्रिन्दिवानि प्रवर्धमानानि तावद् मन्तव्यानि यावद् भाद्रपद शुद्धपञ्चम्यां गृहीतेऽगृहीते वा डगल-मल्लकादौ नियमात् पर्युषणं विधेयम् ॥
[भा. ४२६५ ] तेसिं तत्थ ठिताणं, पडिलेहुच्छुद्ध चारणादिसु । वाईण अगहणो, लहुगा पुव्विं अमहिते वा ।।
वृ- 'तेषां' साधूनां 'तत्र' वर्षाक्षेत्रे स्थितानामियं सामाचारी- सभाप्रपा - SS राम देवकुल- शून्यगृहादिषु यद् वस्त्रम् 'उत्सुद्धं' पधिकादिभिः परित्यक्तं तत् प्रत्युपेक्षन्ते, यदा किल कार्यमुत्पत्स्यते तदा ग्रहीष्यते । तदभावे चारणादिषु प्रत्युपेक्षन्ते । वर्षासु यदि लेपम् आदिशब्दात् पात्रं वा वस्त्र वा गृह्णन्ति ततश्चतुर्लघुकाः । पूर्व वा लेपादीनि यदि न गृहीतानि तदाऽपि चतुर्लघु ॥ इदमेव व्याख्याति
[भा. ४२६६ ] वासाण एस कप्पो, ठायंता चेव जाव उ सकोसं । परिभुत्त विप्पन्नं, वाघातट्ठा निरिक्खति ॥
बृ- " वासाण'' त्तिविभक्तिव्यत्ययाद् वर्षासु तिष्ठतामेषः 'कल्पः' सामाचारी- सर्वतः सक्रोशं योजनं यावद् यत् कार्पटिकैः परिभुक्तं 'विप्रकीर्णं' पूर्वं परिभुज्य ततोऽ किञ्चित्करमिति मत्वा परिष्ठापितं तत् तिष्ठन्त एव व्याघातार्थं निरीक्षन्ते ॥ कः पुनर्व्याघाः ?
इति चेद् उच्यते[भा.४२६७]
अद्धाणनिग्गतादि, झामिय वूढे व सेह परिजुन्ने । आगंतु बाहि पुव्विं, दिट्ठ अस्सन्नि सन्नीसु
वृ- अध्वनिर्गतादयः साधव आगच्छेयुः, यो वा उपधि 'ध्यामितः' दग्धो भवेत्, उदकेन वा व्यूढः, “शैक्षो वा” अवश्यप्रव्राजनीयः पुराणादिरुपस्थितः, परिजीर्णो वा उपधि, एतैः कारणै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516