Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 464
________________ ४६१ उद्देशकः ३, मूलं-९४, [भा. ४२५८] ग्लानत्वमुपजायते॥ [भा.४२५९] तम्हा उ गेण्हियव्वं, बितियपदम्मिं जहा न गेण्हेज्जा । अद्धाणे गेलन्ने, अहवा वि भवेज असतीए॥ . वृ-यत एवं तस्मात् कारणादात्मनो द्विगुणप्रत्यवतारादतिरिक्तंग्रहीतव्यम् । द्वितीयपदे यथा न गृह्णीयुस्तथाऽभिधीयते-अध्वनि वहमानानां ग्लानत्वे वा द्विविधायामसत्तायां वा वर्तमानानामग्रहणं भवेत्। इदमेव व्याख्याति[भा.४२६०] कालेनेवदिएणं, पाविस्सामंतरेण वाघातो । गेलन्ने वाऽऽत-परे, दुविधा पुन होति असती उ ।। वृ-ग्रीष्मस्य चरमे मासि केचिदध्वानं प्रतिपन्नाश्चिन्तितवन्तश्च-यावदाषाढपूर्णिमा नोपैति तावदेतावता कालेन वर्षाक्षेत्रं प्राप्स्यामः,अन्तराच नद्यादिव्याघातो भवेद्अत आषाढपूर्णिमाकाले अतिक्रान्ते प्राप्ताः ततो द्विगुणोऽतिरिक्तो वा उपधिर्न गृहीतः । __ अथवा आत्मनो ग्लानत्वेन परस्य वा-ग्लानस्य व्यावृततया नातिरिक्तो गृहीतः । असत्ता पुनर्द्विविधा भवति-सदसत्ता असदसत्ताच ।सदसत्तायामनेषणीयं लभ्यते, अथवा बहवः साधवो वस्त्रग्रहणस्याकल्पिका एकः कल्पिकः अतः सर्वेषां योग्योऽतिरिक्तोपधिगृहीतेऽपि शुद्धः।। [भा.४२६१] गहिए व अगहिए वा, अप्पत्ताणंतु होति अतिगमनं । उवही-संथारग-पादपुंछणादीण गहणट्ठा ।। वृ-एवं गृहीतेऽगृहीतेवा वर्षावासप्रायोग्ये उपधौ कालतोऽप्राप्तोनामाषाढपूर्णिमायाअर्वाक् पञ्चभिर्दिवसैर्वपक्षेित्रे 'अतिगमनं' प्रवेशो भवति । किमर्थम् ? इत्याह-उपधिः-वर्षाकल्पादिकः संस्तारकः-काष्ठमयःकम्बिकामयोवा पादप्रोञ्छनं-रजोहरणम्आदिशब्दात्तृण-डगलादिपरिग्रहः, एतेषां ग्रहणार्थमप्राप्ते काले प्रवेष्टव्यम् ।। इदमेव व्यक्तिकरोति[भा.४२६२] कालेण अपत्ताणं, पत्ता-ऽपत्ताण खेत्तओ गहणं । वासाजोगोवधिणो, खेत्तम्मि तुडगलमादीनि ॥ वृ- कालतो नियमादप्राप्तानां क्षेत्रतः प्राप्तानामप्राप्तानां वा वर्षावासयोग्यपटलकपात्रबन्धादेरुपधेर्ग्रहणं भवति, एतेन प्रथम-चरमभङ्गौ सूचितौ । कालतः प्राप्तैरप्राप्तैर्वा क्षेत्रतो नियमात् प्राप्तैर्डगलादीनि ग्रहीतव्यानि, अनेन तु द्वितीय-तृतीयभङ्गौ गृहीताविति ॥ तान्येव डगलादीनि दर्शयति[भा.४२६३] डगल-ससरक्ख-कुडमुह-मत्तगतिग-लेव-पादलेहनिया । संथार-पीढ-फलगा, निज्जोगो चेव दुगुणो तु॥ . वृ- इष्टका-चीरादिमयानि डगलानि पुतप्रोञ्छनार्थं गृह्यन्ते । सरजस्कः-क्षारः, स संत्राखेलादिनिसर्जनार्थम् । कुटमुखं-घटकण्ठकः, तत्र ग्लानयोग्यमौषधंकायिकीमात्रकं वास्थाप्यते। मात्रकत्रिकं-खेलमात्रकं कायिकीमात्रकं संज्ञामात्रकं चेति । लेपः-प्रतीतः, स विनष्टभाजन• संस्थापनार्थम् । पादलेखनिका वर्षासु कर्दमानर्लेखनार्थम् । संस्तारकः परिशाटी अपरिशाटी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516