Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४५४
बृहत्कल्प-छेदसूत्रम् -२-३/९: लोकस्तमुद्दिश्य ब्रवीति-अहो! कुतःकतरोवाअयंवाणिजएवमुपस्करसम्भारभारितः समुपैति? एवमुपहासमाकर्ण्य सद्वितीयमपि निर्योगं गुरूणां ददाति।तत्र च गुरुभिर्वक्तव्यम्-'हे भदन्त!' आर्य ! मा 'ते' तव भूयो दुर्लभमुपकरणं भवेद् अत आत्मपार्वे एव तावद्धारय ।। स प्राह[भा.४२२७] भारेण खंधं च कडी य बाहा, पीलिज्जए निस्ससए य उच्चं ।
तेना य उवधीणमभिद्दवेजा, न इत्तिया इंति ममोवभोगं॥ दृ-मम मार्गं गच्छतो द्वयोः प्रत्यवतारयोर्महान्भारोभवति, तेन स्कन्धःकटीबाहा च गाढतरं पीड्यते, ततश्च 'उच्चम्' ऊर्ध्वं निश्वसीम्यहम्, निश्वासेनाकुलो भवामीत्यर्थः । स्तेनाश्च मामुपकरणमालितं दृष्ट्वा उपिधकारणादभिद्रवेयुः । एतावन्ति च वस्त्र-पात्राणि ममोपभोगं नायान्ति॥यच्च भगवद्भिरुक्तम्-‘मा भूयो दुर्लभं भवेत् तत्रोच्यते[भा.४२२८] जंहोहिति बहुगाणं, इमम्मि धम्मचरणं पवन्नाणं ।
तं होहिति अम्हं पी, तुम्हेहि समं पवन्नाणं॥ वृ-यद् युष्माकं बहूनाम् ‘अस्मिन्' भागवते शासने धर्मचरणं प्रपन्नानामुपकरणं भविष्यति तदस्माकमपि युष्माभि समं हिण्डमानानां चारित्रं प्रपन्नानां भविष्यति ॥
एष तप्रथमतया प्रव्रजतो विधिरुक्तः । अथ पूर्वोपस्थितविषयं तमेवाह[भा.४२२९] सिद्धी वीरणसढए, अब्भुट्ठाणं पुनो अजाणते।
कत कारितं च कीतं, जाणते अधापरिग्गहिते॥ वृ-यश्चारित्रं परित्यज्य गृहवासमुपगतस्तस्य कथं पुनरपिप्रव्रज्यायामभ्युत्थानसिद्धि साता? अत्र वीरणसढ़कष्टान्तो वक्तव्यः, एवंतस्यपुनरभ्युत्थानं भवति।सचद्विधा-जानानोअजानानश्च। यः कल्पा-ऽकल्पिवभागं जानाति स जानानः, तद्विपरीतो अजानानः, अगीतार्थः इत्यर्थः । अजानति भूयः प्रव्रज्यायामभ्युत्तिष्ठमाने कृतं वा कारितं वा क्रीतं वा दीयमानं पूर्वोक्तविधिना कल्पते। यस्तुजानानस्तस्य ‘यथापरिगृहीतानि' शुद्धान्येव ग्रहीतुंकल्पन्ते, न कृत-कारितादीनि।। अथ वीरणसढकष्टान्तमाह[भा.४२३०] जह सो वीरणसढओ, नइतीररुहो जलस्स वेगेणं ।
थोवं थोवं खणता, छूढो सोयं ततो बूढो॥ वृ-यथा 'सः' कश्चिद् विवक्षितः 'वीरणसढकः' वीरणानां-तृणविशेषाणां स्तम्बो नद्यास्तीरे रोहति स्म-जायते स्मेति नदीतीररुहः, नद्याः प्रत्यासन्नतया जलस्य वेगेन स्तोकस्तोकेन खनता भूमिकानिहितमूलजालोऽप्यचिरादेवस्रोतसि प्रक्षिप्तः । ततश्च स्रोतसा 'व्यूढः' वाहयित्वा समुद्रं प्रापित इति भावः । एष दृष्टान्तः । अयमर्थोपनयः[भा.४२३१] ठिय-गमिय-दिठ्ठ-ऽदिटेहि साधुहिं अहरिहं समणुसह्रो ।
उण्हेहुण्हतरेहि य, चालिज्जति बद्धमूलो वि॥ वृ- कश्चित् पश्चात्कृतः सिद्धपुत्रकादिविशेषेण, साधूनामागमनमार्गभूते क्वचिद् ग्रामे गृहवासमध्यास्य तिष्ठन् ये तत्र मासकल्पं वर्षाकल्पं वा स्थिताः साधवः, ये च “गमि"त्ति तत्र गच्छन्त आगच्छन्तो वा द्वित्राणि दिनानि तिष्ठन्ति, तैष्टैरष्टैश्च साधुभिः 'यथार्ह' यथायोग्यं 'समनुशिष्टः सन्' उष्णैरुष्णतरैश्चवचनैरुदकवेगस्थानीयैरनेकशःप्रेर्यमाणः कलत्रादिपरिग्रहप्रवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d3d420779f1f73c881ee99cfae90cb6916ba08873a38b4d43079cf5b723c7d59.jpg)
Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516