Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 455
________________ ४५२ बृहत्कल्प - छेदसूत्रम् - २-३/९२ कुत्रिकापणे भाण्डमूल्यस्य 'निष्कं' परिमाणं भवति, न प्रतिनियतं किमपीति भावः । इतिशब्दः स्वरूपोपदर्शने ॥ [भा. ४२१७] एवं ता तिविह जणे, मोल्लं इच्छाए दिज्ज बहुयं पि । सिद्धमिदं लोगम्मिवि, समणस्स वि पंचगं भंडं ॥ वृ- एवं तावत् 'त्रिविधे' प्राकृत-मध्यमोत्तमभेदभिन्ने जने 'मूल्यं' पञ्चकादिरूपकपरिमाणं जघन्यतो मन्तव्यम् । इच्छ्या तु 'बह्वपि' यथोक्तपरिमाणादधिकमपि प्राकृतादयो दद्युः, न कोऽप्यत्र प्रतिनियमः । न चैतदत्रैवोच्यते, किन्तु लोकेऽपि 'सिद्धं' प्रततमिदम्, यथा- श्रमणस्यापि 'पञ्चकं' पञ्चरूपकमूल्यं भाण्डं भवति । इह च रूपको यस्मिन् देशे यद् नाणकं व्यवह्रियते तेन प्रमाणेन प्रतिपत्तव्यः ॥ अथ कुत्रिकापणः कथमुत्पद्यते ? इत्याह [ भा. ४२१८ ] पुव्वभविगा उ देवा, मनुयाण करिंति पाडिहेराई । लोगच्छेरयबूया, जह चक्कीणं महानिहयो ॥ वृ- 'पूर्वभविकाः ' भवान्तरसङ्गतिका देवाः पुण्यवतां मनुजानां 'प्रातिहार्याणि' यथाभिलषितार्थोपढौकनलक्षणानि कुर्वन्ति । यथा लोकाश्चर्यभूताः 'महानिधयः' नैसर्पप्रभृतयः 'चक्रिणां' भरतादीनां प्रातिहार्याणि कुर्वन्ति । वर्तमाननिर्देशस्तत्कालमङ्गीकृत्याविरुद्धः । एवं कुत्रिकापणा उत्पद्यन्ते । ते चैतेषु स्थानेषु पुरा बभूवुः इति दर्शयति [भा. ४२१९] उज्जेनी रायगिहं, तोसलिनगरे इसी य इसिवालो । दिक्खा य सालिभद्दे, उवकरणं सयसहस्सेहिं । वृ- उज्जयिनी राजगृहं च नगरं कुत्रिकापणयुक्तमासीत् । तोसलिनगवास्तव्येन च वणिजा ऋषिपालो नाम वानमन्तर उज्जयिनीकुत्रिकापणात् क्रीत्वा स्वबुद्धिमाहात्म्येन सम्यगाराधितः, ततस्तेन ऋषितडागं नाम सरः कृतम् । तथा राजगृहे श्रेणिके राज्यमनुशासति शालिभद्रस्य सुप्रसिद्धचरितस्य दीक्षायां शतसहस्राभ्याम् 'उपकरणं' रजोहरण- प्रतिग्रहलक्षणमानीत्, अतो ज्ञायते यथा राजगृहे कुत्रिकापण आसीदिति पुरातनगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति - [भा. ४२२०] [भा. ४२२१] पज्जोए नरसीहे, नव उज्जेनीय कुत्तिया आसी । भरुयच्छवणियऽ सद्दह, भूयऽट्ठम सयसहस्सेणं ॥ कम्मम्मि अदिज्जंते, रुट्ठो मारेइ सो य तं घेत्तुं । 'भरुयच्छाऽऽगम, वावारदान खिप्पं च सो कुणति ॥ [ भा. ४२२२ ] भीएण खंभकरणं, एत्थुस्सर जा न देमि वावारं । निज्जित भूततलागं, आसेन न पेहसी जाव ॥ चू- चण्डप्रद्योतनाम्नि नरसिंहे अवन्तिजनपदाधिपत्यमनुभवति न कुत्रिकापणा उज्जयिन्या मासीरन् । तदा किल भरुयच्छाओ एगो वाणियओ असद्दहंतो उज्जेनीए आगंतून कुत्तियावणाओ भूयं मग्गइ । तेन कुत्तियावणवाणिएण चिंतियं - 'एस ताव मं पवंचेइ ता एयं मोल्लेण वारेमि' त्ति भणियं - जइ सयसहस्से देसि तो देमि भूयं । तेन तं पि पडिवन्नं ताहे तेन भन्नइ- पंचरत्तं उदिक्खाहि तओ दाहामि । तेन अट्ठमं काऊण देवो पुच्छिओ । सो भणइ देहि, इमं च भणिहिज्ज - जइ कम्मं न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516