Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४४६
बृहत्कल्प-छेदसूत्रम् - २-३/९२
अथ विस्तरार्थोऽभिधीयते - आह-न तावदद्याप्ययं प्रव्रजितः ततः कथं निर्ग्रन्थो भवति ? इति उच्यते
[भा. ४१९०] दव्वम्मिय भावम्मि य, पव्वइए एत्थ होति चउभंगो । दव्वेण लिंगसहितो, ओहावति जो उनीसंको ।।
[भा. ४१९१] पवज्जए अभिमुहो, परलिंगे कारणेन वा बितिओ । ततितो उ उभयसहितो, उभओविजढे चरिम भंगो ॥
वृ- द्रव्ये च भावे च प्रव्रजित इत्यत्र चतुर्भङ्गी भवति । तद्यथा-द्रव्यतो निर्ग्रन्थो न भावतः १ भावतो निर्ग्रन्थो न द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३ अपरो न द्रव्यतो न भावतः ४ । तत्र द्रव्यतो निर्ग्रन्थः स उच्यते यः 'लिङ्गसहितः' द्रव्यलिङ्गयुक्तो निशङ्कः सन् 'अवधावति' उठप्रजतीत्यर्थः । यस्तु प्रव्रज्यायामभिमुखो न तावदद्यापि प्रव्रजति कारणेन वा यः साधुः परलिङ्गे वर्तते सः 'द्वितीयः' द्वितीयभङ्गवर्ती । यस्तु 'उभयविमुक्ते तु ' द्रव्य-भावलिङ्गरहिते गृहस्थादौ 'चरमः' चतुर्थो भङ्गो भवति ॥
अत्राचार्यो देवस्य मानुष्या सह संवासलक्षणं दृष्टान्तं कर्तुकामः प्रथमतः सिद्धान्तं प्रज्ञापयति[भा. ४१९२ ] चउधा खलु संवासो, देवाऽसुर रक्खसे मनुस्से य । अनोनकामणेण य, संजोगा सोलस हवंति ॥
वृ- देवसंवासः असुरसंवासो राक्षससंवासो मनुजसंवासश्चेति संवासश्चतुर्धा । अत्र चान्योन्यकाम्यया षोडश संयोगा भवन्ति, तद्यथा देवो देव्या सार्धं संवसति १ देवो असुर्या सार्धम् २ देवो मनुष्या सार्धम् ३ देवो राक्षस्या सार्धम् ४, असुरो देव्या समं संवसति ५ असुरोऽसुर्या ६ असुरो मनुष्या ७ असुरो राक्षस्या ८, राक्षसो देव्या ९ राक्षसोऽसुर्या १० राक्षसो मनुष्या ११ राक्षसो राक्षस्या १२, मनुष्यो देव्या १३ मनुष्योऽसुर्या १४ मनुष्यो राक्षस्या १५ मनुष्यो मनुष्या १६ चेति । अत्र देवशब्देन वैमानिको ज्योतिष्को वा, असुरशब्देन भवनवासी, राक्षसशब्देन तु सामान्यतो व्यन्तरः परिगृह्यते ॥ अथमूनेव षोडश भङ्गान् चतुर्षु भङ्गेष्वतारयन्नाह -
[भा. ४१९३/१] अधवण देव छवीणं, संवासे एत्थ होति चउभंगो ।
वृ- “अहवण” त्ति प्रकारान्तरद्योतकः । देव-च्छविमतोः संवासे चतुर्भङ्गी भवति देवो देव्या सार्धं संवसति १ देवः छविमत्या सार्धंम् २ छविमान् देव्या सार्धम् ३ छविमान् छविमत्या ४ । अत्र देवशब्देन सामान्यतो भवनपत्यादिनिकायचतुष्टयाभ्यन्तरवर्ती गृह्यते, छविमांश्च मनुष्य उच्यते । अत एतेषु चतुर्षु भङ्गेषु पूर्वोक्ताः षोडशापि भङ्गा अन्तर्भूताः ॥
एवं सिद्धान्तं प्रज्ञाप्य प्रस्तुतार्थसाधकं दृष्टान्तमाह
[भा. ४१९३/२] पव्वज्जाभिमुहंतर, गुज्झग उब्मामिया वासो ॥
[भा. ४१९४] बितियनिसाए पुच्छा, एत्य जती आसि तेन मिन आतो । जतिवेसोऽयं चोरो, जो अज्ज तुहं वसति दारे ॥
वृ- "पव्वज्जा" इत्यादि । एकः कश्चित् तरुणः प्रव्रज्याभिमुखो गुरुणां पार्श्वे प्रस्थितः । अन्तरा च कस्मिंश्चिद् ग्रामे एकस्या वरतरुण्या गृहे वासार्थमुपगम्य द्वारमूल सुप्तः । साच तरुणी 'उद्भ्रामिका' कुशीला | 'गुह्यकश्च' कश्चिद् यक्षः तया उद्भ्रामिकया सह रात्रौ वासं कृत्वा प्रभाते स्वस्थानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
.
Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516