Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 445
________________ ४४२ बृहत्कल्प-छेदसूत्रम् - २-३/९१ अपि च [भा. ४१६८] इहरह वि ताव मेहा, माणं भंजंति पणइणिजनस्स । किं पुन बलाग सुरचाव-विज्जुपज्जोविया संता ।। वृ- 'इतरथाऽपि च ' बलाका- सुरचापादिविशेषमन्तरेणापि तावद् मेघा गगनमण्डलमापूर्य गर्जयन्तः ‘प्रणयिनीजनस्य' मानवतीलोकस्य मानं भज्जन्ति, किं पुनः बलाका- सुरचाप-विद्युत्प्रद्योतिताः सन्तः ?, एवंविधाः सुतरां मानमुन्मूलयन्ति; एवमियमपि 'अतिप्रौढा समर्था चाहम्' इति कृत्वा अस्माकं मानभङ्गं पुराऽपि करोति, साम्प्रतं तु गुरुभि स्वयं पूजित - सत्कारिता विशेषतः करिष्यतीति शेषसाध्व्याश्चिन्तयेयुः ॥ [ भा. ४१६९] दुल्लभवत्थे व सिया, आसन्ननियाण वा वि निब्बंधे । पुच्छंतऽज्जं थेरा, वत्थपमाणं च वण्णं च ॥ वृ- अथ स देशो दुर्लभवस्त्र भवेत् ततो ये व्यापारितास्तैरपि न लब्धानि वस्त्राणि, अथवा यैः ‘निजैः' सज्ञातकैस्ता निमान्त्रितास्ते तासाम् ‘आसन्नाः' अतीवप्रत्यासन्नसम्बन्धास्ततो न तन्निर्बन्धो अप्रमाणीकर्तुं शक्यते, एवमादौ कारणे समुत्पन्ने 'स्थविरा:' आचार्या 'आर्या' प्रवर्तिनीं वस्त्रस्य प्रमाणं वर्णं च पृच्छन्ति-की शैर्वस्त्रर्ययं निमन्त्रिताः ? किं वा तेषां प्रमाणम् ? ततः संयत्यो ब्रुवते[भा. ४१७० ] सेयं व सिंधवनं, अहवा मइलं च ततियगं वत्थं । तस्सेव होति गहणं, विवज्जए भाव जाणित्ता ।। वृ- एकं वस्त्र 'श्वेतं' शरदिन्दु - कुन्दावदातम्, द्वितीयं 'सैन्धववर्णं' पाण्डुरम्, अथवाशब्दो वर्णप्रकारान्तरताद्योतकः, तृतीयं परिमलितत्वाद् मलिनम् प्रमाणमपि च तस्य वस्त्रस्य ईध्शमस्तीति ताभिरुक्ते गुरुभिस्तत्र गत्वा तस्यैव वस्त्रस्य ग्रहणं कर्तव्यम् । अथ ते गृहस्थास्तत्र गतानामाचार्याणामन्यानि वस्त्राणि दर्शयन्ति तत एवं विपर्यये 'भावं' भद्रक-प्रान्तगतमभिप्रायं ज्ञात्वा ग्रहणं कर्तव्यं न वा ।। इदमेव स्पष्टयन्नाह [भा. ४१७१] पुव्वगता भे पडिच्छह, अम्हे वि य एमुता तहिं गंतुं । गुरु आगमन कधेत्ता, नीनावेंताऽऽगते तम्मि ॥ वृ- सूरयः प्रवर्तिनीं भणन्ति-यूयं तत्र पूर्वगताः प्रतीक्षत, वयमपि युष्माकमनुमार्गीत एवागच्छामः। ततस्ताः संयत्यः 'तत्र' गृहस्थकुले गत्वा गुरुणामागमनं कथयन्ति । ततः 'तस्मिन् ' गुरावागते संयत्यो भणन्ति-निष्काशयत तानि वस्त्राणि यैर्वयं निमन्त्रिताः । एवमुक्ते यदि तान्येव दर्शयन्ति ततो गृह्णन्ति ।। अथान्यानि ततः सूरिभिरिदं वक्तव्यम् [भा. ४१७२ ] अन्नं इदं ति पुट्ठा, भांति किह तुम्भ तारिसं देभो । इति भद्दे पंतेसु तु, धुणंति सीसं न तं एतं । वृ- येन भवद्भिः संयत्यो निमन्त्रिता नेदं तद् वस्त्रम् किन्तु प्रमाणेन वर्णेन वा अन्याध्शत्वेनान्यदिदमिति पृष्टाः सन्तस्ते गृहस्था यदि भद्रकास्तत इदं भणन्ति कथं वयं युष्माकं स्वयमेवागतानां ‘ताध्शं’ सामान्यवर्णादियुक्तं प्रयच्छामः ? इदं तु ततो विशिष्टतरवर्णादिगुणोपेतम्, इदं गृह्णीत इति भद्रका ब्रूयुः । ये तु प्रान्तास्तेषु सूरयः शीर्षं धूनयन्ति, इदं च वचनं ब्रूवते-येन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516